ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                     Dutiyavaggo dutiyo
     [1285]   Ekaṃ   samayaṃ   āyasmā   anuruddho  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha   kho  sambahulā  bhikkhū
yenāyasmā    anuruddho    tenupasaṅkamiṃsu    upasaṅkamitvā    āyasmatā
anuruddhena   .pe.   ekamantaṃ   nisinnā   kho   te  bhikkhū  āyasmantaṃ
anuruddhaṃ   etadavocuṃ   katamesaṃ  āyasmā  anuruddho  dhammānaṃ  bhāvitattā
bahulīkatattā mahābhiññattaṃ pattoti.
     [1286]   Catunnaṃ   khvāhaṃ   āvuso   satipaṭṭhānānaṃ   bhāvitattā
bahulīkatattā   mahābhiññattaṃ   patto   .   katamesaṃ   catunnaṃ   .  idhāhaṃ
āvuso   kāye   kāyānupassī   viharāmi  .  vedanāsu  citte  dhammesu
dhammānupassī   viharāmi   ātāpī   sampajāno   satimā   vineyya  loke
abhijjhādomanassaṃ   .   imesaṃ   khvāhaṃ   āvuso   catunnaṃ  satipaṭṭhānānaṃ
bhāvitattā   bahulīkatattā   mahābhiññattaṃ   patto   .   imesañca  panāhaṃ
āvuso   catunnaṃ   satipaṭṭhānānaṃ   bhāvitattā   bahulīkatattā   kappasahassaṃ
anussarāmīti.
     [1287]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā    bahulīkatattā   anekavihitaṃ   iddhividhaṃ   paccanubhomi   ekopi
hutvā bahudhā homi .pe. Yāva brahmalokāpi kāyena vasaṃ vattemīti.
     [1288]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā      bahulīkatattā     dibbāya     sotadhātuyā     visuddhāya
atikkantamānusikāya   ubho   sadde   suṇāmi   dibbe   ca   mānuse  ca
ye dūre santike cāti.
     [1289]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā    bahulīkatattā   parasattānaṃ   parapuggalānaṃ   cetasā   ceto
paricca   jānāmi   sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti  pajānāmi  .pe.
Vimuttaṃ cittanti pajānāmīti.
     [1290]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā    bahulīkatattā   ṭhānañca   ṭhānato   aṭṭhānañca   aṭṭhānato
yathābhūtaṃ pajānāmīti.
     [1291]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā    bahulīkatattā    atītānāgatapaccuppannānaṃ    kammasamādānānaṃ
ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāmīti.
     [1292]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā bahulīkatattā sabbatthagāminīpaṭipadaṃ yathābhūtaṃ pajānāmīti.
     [1293]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā bahulīkatattā anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāmīti.
     [1294]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā bahulīkatattā sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāmīti.
     [1295]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā   bahulīkatattā   parasattānaṃ   parapuggalānaṃ   indriyaparopariyattaṃ
yathābhūtaṃ pajānāmīti.
     [1296]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā     bahulīkatattā     jhānavimokkhasamādhisamāpattīnaṃ     saṅkilesaṃ
vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāmīti.
     [1297]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā    bahulīkatattā    anekavihitaṃ   pubbenivāsaṃ   anussarāmi  .
Seyyathīdaṃ  .  ekaṃpi  jātiṃ  dvepi  jātiyo  .pe. Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarāmīti.
     [1298]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā   bahulīkatattā  dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte   passāmi  cavamāne  upapajjamāne  .pe.  iti  dibbena  cakkhunā
visuddhena atikkantamānusakena .pe. Yathākammūpage satte pajānāmīti.
     [1299]    Imesañca   panāhaṃ   āvuso   catunnaṃ   satipaṭṭhānānaṃ
bhāvitattā    bahulīkatattā    āsavānaṃ    khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ     diṭṭheva     dhamme     sayaṃ     abhiññā    sacchikatvā
upasampajja viharāmīti.
                      Dutiyo vaggo.
                        Tassuddānaṃ
         sahassaṃ iddhi atha pana           cetopariccaṭṭhānametīṇi
         paṭidoliko nānādhimutti     indriyaṃ jānanti tisso vijjāti 1-.
                    Anuruddhasaṃyuttaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1 Ma.    mahābhiññaṃ iddhi dibbaṃ    ceto pariyaṃ ṭhānaṃ kammaṃ
@        sabbattha dhātudhimutti           jhānaṃ tisso vijjāti.



             The Pali Tipitaka in Roman Character Volume 19 page 388-391. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1285&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1285&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1285&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1285&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1285              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7461              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7461              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :