ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                  Pāsādakampanavaggo dutiyo
     [1136]  Sāvatthiyaṃ  .  pubbe  1-  me  bhikkhave  sambodhāya 2-
anabhisambuddhassa   bodhisattasseva   sato   etadahosi  ko  nu  kho  hetu
ko paccayo iddhipādabhāvanāyāti.
     [1137]   Tassa   mayhaṃ   bhikkhave   etadahosi   idha  bhikkhu  3-
chandasamādhipadhānasaṅkhārasamannāgataṃ       iddhipādaṃ      bhāveti      iti
me  chando  na  ca  atilīno  bhavissati  na  ca  atipaggahito  bhavissati na ca
ajjhattaṃ   saṅkhitto   bhavissati   na   ca   bahiddhā   vikkhitto   bhavissati
pacchāpure   saññī   ca   viharati   yathā   pure   tathā   pacchā   yathā
pacchā   tathā   pure   yathā   adho   tathā   uddhaṃ  yathā  uddhaṃ  tathā
adho   yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti  vivaṭena
cetasā apariyonaddhena [4]- sappabhāsaṃ cittaṃ bhāveti.
     [1138]    Viriyasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti
iti   me   viriyaṃ   na  ca  atilīnaṃ  bhavissati  na  ca  atipaggahitaṃ  bhavissati
na   ca   ajjhattaṃ   saṅkhittaṃ  bhavissati  na  ca  bahiddhā  vikkhittaṃ  bhavissati
pacchāpure   saññī   ca   viharati   yathā   pure   tathā   pacchā   yathā
pacchā   tathā   pure   yathā   adho   tathā   uddhaṃ  yathā  uddhaṃ  tathā
adho   yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti  vivaṭena
cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
@Footnote: 1 Ma. Yu. pubbeva. 2 Ma. sambodhā. 3 Yu. bhikkhave. 4 Yu. cetasā.
     [1139]        Cittasamādhipadhānasaṅkhārasamannāgataṃ       iddhipādaṃ
bhāveti   iti   me   cittaṃ  na  ca  atilīnaṃ  bhavissati  na  ca  atipaggahitaṃ
bhavissati   na   ca   ajjhattaṃ  saṅkhittaṃ  bhavissati  na  ca  bahiddhā  vikkhittaṃ
bhavissati   pacchāpure  saññī  ca  viharati  yathā  pure  tathā  pacchā  yathā
pacchā  tathā  pure  yathā  adho  tathā  uddhaṃ  yathā uddhaṃ tathā adho yathā
divā   tathā   rattiṃ   yathā   rattiṃ  tathā  divā  iti  vivaṭena  cetasā
apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
     [1140]       Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ       iddhipādaṃ
bhāveti  iti  me  vīmaṃsā  na  ca  atilīnā  bhavissati  na  ca  atipaggahitā
bhavissati    na   ca   ajjhattaṃ   saṅkhittā   bhavissati   na   ca   bahiddhā
vikkhittā   bhavissati   pacchāpure   saññī   ca  viharati  yathā  pure  tathā
pacchā  yathā  pacchā  tathā  pure  yathā  adho  tathā  uddhaṃ  yathā  uddhaṃ
tathā   adho   yathā   divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti
vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
     [1141]  Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu
anekavihitaṃ   iddhividhaṃ  paccanubhoti  ekopi  hutvā  bahudhā  hoti  bahudhāpi
hutvā   eko   hoti   āvibhāvaṃ   tirobhāvaṃ   tirokuḍḍaṃ   tiropākāraṃ
tiropabbataṃ    asajjamāno    gacchati   seyyathāpi   ākāse   paṭhaviyāpi
ummujjanimmujjaṃ   karoti   seyyathāpi   udake  udakepi  abhijjamāne  1-
gacchati    seyyathāpi    paṭhaviyaṃ    ākāsepi   pallaṅkena   kamati   2-
@Footnote: 1 Yu. udake abhijjamāno. 2 Yu. caṅkamati.
Seyyathāpi   pakkhī   sakuṇo   imepi   candimasuriye   evaṃmahiddhike  evaṃ
mahānubhāve   pāṇinā   parāmasati   1-   parimajjati  yāva  brahmalokāpi
kāyena vasaṃ vatteti 2-.
     [1142]  Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu
dibbāya     sotadhātuyā     visuddhāya     atikkantamānusikāya     ubho
sadde suṇāti dibbe ca mānuse ca ye 3- dūre santike vāti 4-.
     [1143]   Evaṃ   bhāvitesu  kho  bhikkhu  catūsu  iddhipādesu  evaṃ
bahulīkatesu  parasattānaṃ  parapuggalānaṃ  cetasā  ceto  paricca  jānāti 5-
sarāgaṃ   vā   cittaṃ   sarāgaṃ   cittanti   pajānāti  vītarāgaṃ  vā  cittaṃ
vītarāgaṃ   cittanti   pajānāti   sadosaṃ   vā   cittaṃ   sadosaṃ   cittanti
pajānāti   vītadosaṃ   vā   cittaṃ   vītadosaṃ   cittanti  pajānāti  samohaṃ
vā   cittaṃ   samohaṃ   cittanti   pajānāti  vītamohaṃ  vā  cittaṃ  vītamohaṃ
cittanti   pajānāti   saṅkhittaṃ   vā   cittaṃ  saṅkhittaṃ  cittanti  pajānāti
vikkhittaṃ   vā   cittaṃ   vikkhittaṃ  cittanti  pajānāti  mahaggataṃ  vā  cittaṃ
mahaggataṃ    cittanti    pajānāti    amahaggataṃ    vā   cittaṃ   amahaggataṃ
cittanti   pajānāti   sauttaraṃ   vā   cittaṃ  sauttaraṃ  cittanti  pajānāti
anuttaraṃ   vā   cittaṃ   anuttaraṃ   cittanti  pajānāti  samāhitaṃ  6-  vā
cittaṃ   samāhitaṃ  cittanti  pajānāti  asamāhitaṃ  7-  vā  cittaṃ  asamāhitaṃ
cittanti   pajānāti   vimuttaṃ  8-  vā  cittaṃ  vimuttaṃ  cittanti  pajānāti
avimuttaṃ 9- vā cittaṃ avimuttaṃ cittanti pajānāti.
@Footnote: 1 Ma. Yu. parimasati. 2 Yu. pavatteti. 3 Ma. ayaṃ pāṭho natthi. 4 Ma.
@cāti. 5 Ma. Yu. pajānāti. 6-7 Yu. asamāhitaṃ -- samāhitaṃ. 8-9 Yu.
@avimuttaṃ -- vimuttaṃ.
     [1144]   Evaṃ   bhāvitesu  kho  bhikkhu  catūsu  iddhipādesu  evaṃ
bahulīkatesu   anekavihitaṃ  pubbenivāsaṃ  anussarati  .  seyyathīdaṃ  .  ekaṃpi
jātiṃ   dvepi   jātiyo   tissopi   jātiyo  catassopi  jātiyo  pañcapi
jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi  jātiyo  cattāḷīsaṃpi
jātiyo   paññāsaṃpi   jātiyo   jātisataṃpi   jātisahassaṃpi   jātisatasahassaṃpi
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   1-   tatrapāsiṃ   2-   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti    iti    sākāraṃ    sauddesaṃ    anekavihitaṃ   pubbenivāsaṃ
anussarati.
     [1145]   Evaṃ   bhāvitesu  kho  bhikkhu  catūsu  iddhipādesu  evaṃ
bahulīkatesu    dibbena   cakkhunā   visuddhe   atikkantamānusakena   satte
passati   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe
sugate   duggate   yathākammūpage   satte  pajānāti  ime  vata  bhonto
sattā    kāyaduccaritena    samannāgatā    vacīduccaritena    samannāgatā
manoduccaritena    samannāgatā    ariyānaṃ    upavādakā    micchādiṭṭhikā
micchādiṭṭhikammasamādānā   te  kāyassa  bhedā  parammaṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  ime  vā  3- pana bhonto sattā kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
@Footnote: 1 Yu. uppādiṃ. 2 Ma. tatrāpāsiṃ. Yu. tatravāsiṃ. 3 Yu. kho.
Ariyānaṃ    anupavādakā    sammādiṭṭhikā   sammādiṭṭhikammasamādānā   te
kāyassa   bhedā    parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti  iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate yathākammūpage satte pajānāti.
     [1146]  Evaṃ bhāvitesu kho bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.



             The Pali Tipitaka in Roman Character Volume 19 page 339-343. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1136&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1136&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1136&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1136&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1136              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7254              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7254              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :