ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1123]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane    kūṭāgārasālāyaṃ    .    atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya   vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ
piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkanto    āyasmantaṃ
ānandaṃ   āmantesi  gaṇhāhi  ānanda  nisīdanaṃ  yena  pāvālacetiyaṃ  1-
tenupasaṅkamissāma   divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissutvā   nisīdanaṃ   ādāya   bhagavantaṃ   piṭṭhito
piṭṭhito anubandhi.
     [1124]   Atha   kho   bhagavā   yena  pāvālacetiyaṃ  tenupasaṅkami
@Footnote: 1 Sī. Ma. cāpālaṃ cetiyaṃ. Yu. cāpālacetiyaṃ. evamupari.
Upasaṅkamitvā   paññatte   āsane  nisīdi  .  āyasmāpi  kho  ānando
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnaṃ  kho
āyasmantaṃ   ānandaṃ   bhagavā   etadavoca   ramaṇīyā   ānanda  vesālī
ramaṇīyaṃ    udenacetiyaṃ    ramaṇīyaṃ   gotamakacetiyaṃ   ramaṇīyaṃ   sattambacetiyaṃ
ramaṇīyaṃ      bahuputtakacetiyaṃ      ramaṇīyaṃ      sārandadacetiyaṃ     ramaṇīyaṃ
pāvālacetiyaṃ   .  yassa  kassaci  ānanda  cattāro  iddhipādā  bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vā  .  tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā   anuṭṭhitā   paricitā   susamāraddhā  .  ākaṅkhamāno  ānanda
tathāgato kappaṃ vā tiṭṭheyya  kappāvasesaṃ vāti.
     [1125]   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte    kayiramāne    oḷārike    obhāse   kayiramāne   nāsakkhi
paṭivijjhituṃ   na   bhagavantaṃ   yāci   tiṭṭhatu   bhante  bhagavā  kappaṃ  tiṭṭhatu
sugato   kappaṃ   1-   bahujanahitāya  bahujanasukhāya  lokānukampāya  atthāya
hitāya sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto.
     [1126]  Dutiyaṃpi  kho  bhagavā  .  tatiyaṃpi  kho  bhagavā  āyasmantaṃ
ānandaṃ     āmantesi     ramaṇīyā     ānanda     vesālī    ramaṇīyaṃ
udenacetiyaṃ      ramaṇīyaṃ     gotamakacetiyaṃ     ramaṇīyaṃ     sattambacetiyaṃ
@Footnote: 1 Yu. kappāvasesaṃ. evamuparipi.
Ramaṇīyaṃ      bahuputtakacetiyaṃ      ramaṇīyaṃ      sārandadacetiyaṃ     ramaṇīyaṃ
pāvālacetiyaṃ   .  yassa  kassaci  ānanda  cattāro  iddhipādā  bhāvitā
bahulīkatā   yānīkatā   vatthukatā   anuṭṭhitā   paricitā  susamāraddhā  so
ākaṅkhamāno   kappaṃ   vā   tiṭṭheyya  kappāvasesaṃ  vā  .  tathāgatassa
kho   ānanda   cattāro   iddhipādā   bhāvitā   bahulīkatā   yānīkatā
vatthukatā   anuṭṭhitā   paricitā   susamāraddhā  .  ākaṅkhamāno  ānanda
tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
     [1127]   Evaṃpi   kho  āyasmā  ānando  bhagavatā  oḷārike
nimitte  kayiramāne  oḷārike  obhāse  kayiramāne  nāsakkhi  paṭivijjhituṃ
na   bhagavantaṃ   yāci   tiṭṭhatu  bhante  1-  bhagavā  kappaṃ  tiṭṭhatu  sugato
kappaṃ    bahujanahitāya    bahujanasukhāya   lokānukampāya   atthāya   hitāya
sukhāya devamanussānanti yathā taṃ mārena pariyuṭṭhitacitto.
     [1128]  Atha  kho  bhagavā  āyasmantaṃ  ānandaṃ  āmantesi  gaccha
kho  tvaṃ  ānanda  yassadāni  kālaṃ  maññasīti  .  evaṃ  bhanteti  kho 2-
āyasmā    ānando    bhagavato   paṭissutvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā avidūre aññatarasmiṃ rukkhamūle nisīdi.
     [1129]   Atha  kho  māro  pāpimā  (acirapakkante  āyasmante
ānande)   3-   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  (ekamantaṃ
aṭṭhāsi  .  ekamantaṃ ṭhito kho māro pāpimā) 4- bhagavantaṃ 5- etadavoca
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Yu. khosaddo natthi. 3 Ma. imasmiṃ sutte ime
@dissati. Yu. īdisameva. 4 Ma. Yu. ime pāṭhā natthi. 5 Yu. ayaṃ pāṭho natthi.
Parinibbātudāni     bhante     bhagavā    parinibbātu    [1]-    sugato
parinibbānakālodāni bhante bhagavato.
     {1129.1}  Bhāsitā  kho  panesā bhante bhagavatā vācā na tāvāhaṃ
pāpima  parinibbāyissāmi  yāva  me  bhikkhū  na  sāvakā  bhavissanti viyattā
vinītā   visāradā   [2]-   bahussutā   dhammadharā   dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacārino     sakaṃ     ācariyakaṃ    uggahetvā
ācikkhissanti    desessanti   paññapessanti   paṭṭhapessanti   vivarissanti
vibhajissanti     uttānīkarissanti     uppannaṃ    parappavādaṃ    sahadhammena
suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ   desessantīti  .  santi
kho  pana  bhante  etarahi  bhikkhū  bhagavato sāvakā viyattā vinītā visāradā
bahussutā       dhammadharā      dhammānudhammapaṭipannā      sāmīcipaṭipannā
anudhammacārino    sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti    3-    vivaranti    vibhajanti   uttānīkaronti
uppannaṃ      parappavādaṃ      sahadhammena     suniggahitaṃ     niggahetvā
sappāṭihāriyaṃ   dhammaṃ   desenti   .   parinibbātudāni   bhante   bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavato.
     [1130]  Bhāsitā  kho  panesā  bhante  bhagavatā vācā na tāvāhaṃ
pāpima   parinibbāyissāmi   yāva   me  bhikkhuniyo  na  sāvikā  bhavissanti
viyattā   vinītā   visāradā   bahussutā   dhammadharā  dhammānudhammapaṭipannā
sāmīcipaṭipannā     anudhammacāriniyo     sakaṃ    ācariyakaṃ    uggahetvā
ācikkhissanti    desessanti   paññapessanti   paṭṭhapessanti   vivarissanti
@Footnote: 1 Ma. Yu. ...dāni. evamuparipi. 2 Yu. pattayogakkhemā. evamuparipi. 3 Yu. ayaṃ
@pāṭho natthi.
Vibhajissanti     uttānīkarissanti     uppannaṃ    parappavādaṃ    sahadhammena
suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ   desessantīti  .  santi
kho   pana  bhante  etarahi  bhikkhuniyo  bhagavato  sāvikā  viyattā  vinītā
visāradā    bahussutā   dhammadharā   dhammānudhammapaṭipannā   sāmīcipaṭipannā
anudhammacāriniyo   sakaṃ   ācariyakaṃ   uggahetvā   ācikkhanti   desenti
paññapenti    paṭṭhapenti   vivaranti   vibhajanti   uttānīkaronti   uppannaṃ
parappavādaṃ   sahadhammena   suniggahitaṃ   niggahetvā   sappāṭihāriyaṃ   dhammaṃ
desenti    .   parinibbātudāni   bhante   bhagavā   parinibbātu   sugato
parinibbānakālodāni bhante bhagavato.
     [1131]  Bhāsitā  kho  panesā  bhante  bhagavatā vācā na tāvāhaṃ
pāpima   parinibbāyissāmi   yāva   me   upāsakā   .pe.   yāva  me
upāsikā   na   sāvikā  bhavissanti  viyattā  vinītā  visāradā  bahussutā
dhammadharā     dhammānudhammapaṭipannā     sāmīcipaṭipannā    anudhammacāriniyo
sakaṃ   ācariyakaṃ   uggahetvā   ācikkhissanti  desessanti  paññapessanti
paṭṭhapessanti    vivarissanti    vibhajissanti    uttānīkarissanti   uppannaṃ
parappavādaṃ     sahadhammena     suniggahitaṃ    niggahetvā    sappāṭihāriyaṃ
dhammaṃ   desessantīti   .   santi   kho  pana  bhante  etarahi  upāsikā
bhagavato   sāvikā   viyattā   vinītā   visāradā   bahussutā   dhammadharā
dhammānudhammapaṭipannā   sāmīcipaṭipannā   anudhammacāriniyo   sakaṃ   ācariyakaṃ
uggahetvā   ācikkhanti   desenti   paññapenti   paṭṭhapenti   vivaranti
Vibhajanti   uttānīkaronti   uppannaṃ   parappavādaṃ   sahadhammena   suniggahitaṃ
niggahetvā    sappāṭihāriyaṃ    dhammaṃ    desenti   .   parinibbātudāni
bhante    bhagavā    parinibbātu    sugato   parinibbānakālodāni   bhante
bhagavato.
     [1132]   Bhāsitā   kho   panesā   bhante  bhagavatā  vācā  na
tāvāhaṃ   pāpima   parinibbāyissāmi   yāva   me   idaṃ   brahmacariyaṃ  na
iddhañceva    bhavissati    phītañca   vitthāritaṃ   bāhujaññaṃ   puthubhūtaṃ   yāva
devamanussehi   suppakāsitanti   .   tayidaṃ   bhante   bhagavato  brahmacariyaṃ
iddhañceva   phītañca   vitthāritaṃ   bāhujaññaṃ   puthubhūtaṃ  yāva  devamanussehi
suppakāsitaṃ   .   parinibbātudāni   bhante   bhagavā   parinibbātu   sugato
parinibbānakālodāni bhante bhagavatoti.
     [1133]  Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca appossukko
tvaṃ    pāpima    hohi    na   ciraṃ   tathāgatassa   parinibbānaṃ   bhavissati
ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti.
     [1134]   Atha  kho  bhagavā  pāvāle  cetiye  sato  sampajāno
āyusaṅkhāraṃ   ossajji   .  ossaṭṭhe  ca  1-  bhagavatā  āyusaṅkhāre
mahābhūmicālo ahosi bhiṃsanako lomahaṃso devadundubhiyo ca phaliṃsu.
     [1135]  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ  velāyaṃ imaṃ
udānaṃ udānesi
@Footnote: 1 Yu. pana.
         Tulamatulañca sambhavaṃ               bhavasaṅkhāramavassajji muni
         ajjhattarato samāhito         abhindi kavacamivattasambhavanti.
                    Pāvālavaggo paṭhamo.
                        Tassuddānaṃ
         apārāpi viraddho ca               ariyā nibbute 1- yathā
         padesaṃ sammattā 2- bhikkhu     buddhañāṇena cetiyāti.
                     -------------
@Footnote: 1 Ma. nibbidāpi ca. Yu. nibbidā. 2 Ma. ...samattaṃ ... buddhaṃ ñāṇañca
@cetiyanti.



             The Pali Tipitaka in Roman Character Volume 19 page 332-338. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1123&items=13              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1123&items=13&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1123&items=13              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1123&items=13              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1123              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7153              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7153              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :