ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1116]  Ye  hi  keci  bhikkhave  atītamaddhānaṃ bhikkhū āsavānaṃ khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā    upasampajja   vihariṃsu   sabbe   te   catunnaṃ   iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
bhikkhū   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissanti   sabbe
te   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā  .  ye  hi  keci
bhikkhave  etarahi  bhikkhū  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
Diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharanti  sabbe
te  catunnaṃ  iddhipādānaṃ  bhāvitattā  bahulīkatattā  .  katamesaṃ  catunnaṃ.
Idha    bhikkhave    bhikkhu    chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ
bhāveti   .   viriyasamādhi   cittasamādhi  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti.
     [1117]   Ye   hi  keci  bhikkhave  atītamaddhānaṃ  bhikkhū  āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā   upasampajja   vihariṃsu   sabbe   te   imesaṃyeva
catunnaṃ   iddhipādānaṃ   bhāvitattā   bahulīkatattā   .   ye   hi   keci
bhikkhave   anāgatamaddhānaṃ   bhikkhū   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharissanti   sabbe   te   imesaṃyeva   catunnaṃ  iddhipādānaṃ  bhāvitattā
bahulīkatattā   .   ye   hi   keci   bhikkhave  etarahi  bhikkhū  āsavānaṃ
khayā    anāsavaṃ    cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja   viharanti   sabbe   te   imesaṃyeva
catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.



             The Pali Tipitaka in Roman Character Volume 19 page 329-330. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1116&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1116&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1116&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1116&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1116              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :