ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page311.

Bodhipakkhiyavaggo sattamo [1063] Sāvatthīnidānaṃ . pañcimāni bhikkhave indriyāni bhāvitāni bahulīkatāni saññojanānaṃ pahānāya 1- saṃvattanti . katamāni pañca . Saddhindriyaṃ .pe. paññindriyaṃ . imāni kho bhikkhave pañcindriyāni bhāvitāni bahulīkatāni saññojanānaṃ pahānāya saṃvattantīti. [1064] Pañcimāni bhikkhave indriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṃvattanti . katamāni pañca . saddhindriyaṃ .pe. paññindriyaṃ . imāni kho bhikkhave pañcindriyāni bhāvitāni bahulīkatāni anusayasamugghātāya saṃvattantīti. [1065] Pañcimāni bhikkhave indriyāni bhāvitāni bahulīkatāni addhānapariññāya saṃvattanti . katamāni pañca . saddhindriyaṃ .pe. paññindriyaṃ . imāni kho bhikkhave pañcindriyāni bhāvitāni bahulīkatāni addhānapariññāya saṃvattantīti. [1066] Pañcimāni bhikkhave indriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattanti . katamāni pañca . saddhindriyaṃ .pe. paññindriyaṃ . imāni kho bhikkhave pañcindriyāni bhāvitāni bahulīkatāni āsavānaṃ khayāya saṃvattantīti. [1067] Pañcimāni bhikkhave indriyāni bhāvitāni bahulīkatāni saññojanānaṃ pahānāya saṃvattanti anusayasamugghātāya saṃvattanti @Footnote: 1 Ma. saṃñojanappahānāya. evamupari.

--------------------------------------------------------------------------------------------- page312.

Addhānapariññāya saṃvattanti āsavānaṃ khayāya saṃvattanti . Katamāni pañca . saddhindriyaṃ .pe. paññindriyaṃ . imāni kho bhikkhave pañcindriyāni bhāvitāni bahulīkatāni saññojanānaṃ pahānāya saṃvattanti anusayasamugghātāya saṃvattanti addhānapariññāya saṃvattanti āsavānaṃ khayāya saṃvattantīti. [1068] Pañcimāni bhikkhave indriyāni . katamāni pañca . Saddhindriyaṃ .pe. paññindriyaṃ . imāni kho bhikkhave pañcindriyāni. Imesaṃ kho bhikkhave pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. [1069] Pañcimāni bhikkhave indriyāni . katamāni pañca . Saddhindriyaṃ .pe. paññindriyaṃ . imāni kho bhikkhave pañcindriyāni . imesaṃ kho bhikkhave pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā satta phalā sattānisaṃsā pāṭikaṅkhā . Katame satta phalā sattānisaṃsā . diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti atha maraṇakāle aññaṃ ārādheti no ce diṭṭheva dhamme paṭikacca aññaṃ ārādheti no ce maraṇakāle aññaṃ ārādheti . atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayāya antarāparinibbāyī hoti upahaccaparinibbāyī hoti asaṅkhāraparinibbāyī hoti sasaṅkhāraparinibbāyī

--------------------------------------------------------------------------------------------- page313.

Hoti uddhaṃsoto hoti akaniṭṭhagāmī . imesaṃ kho bhikkhave pañcannaṃ indriyānaṃ bhāvitattā bahulīkatattā ime satta phalā sattānisaṃsā pāṭikaṅkhāti. [1070] Seyyathāpi bhikkhave ye keci jambudīpakā rukkhā jambū tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. [1071] Katame ca bhikkhave bodhipakkhiyā dhammā . saddhindriyaṃ bhikkhave bodhipakkhiyo dhammo taṃ bodhāya saṃvattati . viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati. [1072] Seyyathāpi bhikkhave ye keci jambudīpakā rukkhā jambū tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti. [1073] Seyyathāpi bhikkhave ye keci devānaṃ tāvatiṃsānaṃ rukkhā pāricchattako tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. [1074] Katame ca bhikkhave bodhipakkhiyā dhammā . saddhindriyaṃ bhikkhave bodhipakkhiyo dhammo taṃ bodhāya saṃvattati . viriyindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati . satindriyaṃ bodhipakkhiyo

--------------------------------------------------------------------------------------------- page314.

Dhammo . samādhindriyaṃ bodhipakkhiyo dhammo . paññindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati. [1075] Seyyathāpi bhikkhave ye keci devānaṃ tāvatiṃsānaṃ rukkhā pāricchattako tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti. [1076] Seyyathāpi bhikkhave ye keci asurānaṃ rukkhā cittapāṭalī tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. [1077] Katame ca bhikkhave bodhipakkhiyā dhammā . saddhindriyaṃ bhikkhave bodhipakkhiyo dhammo taṃ bodhāya saṃvattati .pe. paññindriyaṃ bodhipakkhiyo dhammo taṃ bodhāya saṃvattati. [1078] Seyyathāpi bhikkhave ye keci asurānaṃ rukkhā cittapāṭalī tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti. [1079] Seyyathāpi bhikkhave ye keci supaṇṇānaṃ rukkhā koṭasimbalī 1- tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāya. [1080] Katame ca bhikkhave bodhipakkhiyā dhammā . saddhindriyaṃ bhikkhave bodhipakkhiyo dhammo taṃ bodhāya saṃvattati .pe. paññindriyaṃ @Footnote: 1 Ma. Yu. kūṭasimbalī. evamupari.

--------------------------------------------------------------------------------------------- page315.

Bodhipakkhiyo dhammo taṃ bodhāya saṃvattati. [1081] Seyyathāpi bhikkhave ye keci supaṇṇānaṃ rukkhā koṭasimbalī tesaṃ aggamakkhāyati . evameva kho bhikkhave ye keci bodhipakkhiyā dhammā paññindriyaṃ tesaṃ aggamakkhāyati yadidaṃ bodhāyāti. Bodhipakkhiyavaggo sattamo. Tassuddānaṃ saññojanā anusayā pariññā āsavakkhayā dve phalā caturo rukkhā vaggo tena pavuccatīti. -------------


             The Pali Tipitaka in Roman Character Volume 19 page 311-315. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1063&items=19&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1063&items=19&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1063&items=19&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1063&items=19&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1063              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7124              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7124              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :