ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1031]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati
ghositārāme   .   tatra   kho   bhagavā   bhikkhū   āmantesi  atthi  nu
kho    bhikkhave    pariyāyo   yaṃ   pariyāyaṃ   āgamma   sekkho   bhikkhu
sekkhabhūmiyaṃ   saṇṭhito   1-   sekkhosmīti   pajāneyya   asekkho  bhikkhu
asekkhabhūmiyaṃ    saṇṭhito   asekkhosmīti   pajāneyyāti   .   bhagavaṃmūlakā
no bhante dhammā .pe.
     [1032]  Atthi  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma  sekkho
bhikkhu   sekkhabhūmiyaṃ   saṇṭhito   sekkhosmīti   pajāneyya  asekkho  bhikkhu
asekkhabhūmiyaṃ saṇṭhito asekkhosmīti pajāneyya.
     [1033]   Katamo   ca   bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma
sekkho   bhikkhu   sekkhabhūmiyaṃ   saṇṭhito   sekkhosmīti  pajānāti  .  idha
bhikkhave    sekkho   bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhasamudayoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti  .
Ayaṃpi   kho   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma  sekkho  bhikkhu
sekkhabhūmiyaṃ saṇṭhito sekkhosmīti pajānāti.
     [1034]   Puna   caparaṃ  bhikkhave  sekkho  bhikkhu  iti  paṭisañcikkhati
atthi   nu   kho   ito   bahiddhā   añño   samaṇo   vā   brāhmaṇo
vā   yo   evaṃ   bhūtaṃ   tacchaṃ  tathaṃ  dhammaṃ  deseti  yathā  bhagavāti .
So   evaṃ   pajānāti   natthi   nu  kho  ito  bahiddhā  añño  samaṇo
@Footnote: 1 Ma. Yu. ṭhito. evamupari.
Vā   brāhmaṇo  vā  yo  evaṃ  bhūtaṃ  tacchaṃ  tathaṃ  dhammaṃ  deseti  yathā
bhagavāti   .   ayaṃpi   kho   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma
sekkho bhikkhu sekkhabhūmiyaṃ saṇṭhito sekkhosmīti pajānāti.
     [1035]   Puna   caparaṃ   bhikkhave   sekkho   bhikkhu  pañcindriyāni
pajānāti      saddhindriyaṃ     viriyindriyaṃ     satindriyaṃ     samādhindriyaṃ
paññindriyaṃ    .   yaṃgatikāni   yaṃparamāni   yaṃphalāni   yaṃpariyosānāni   na
heva  kho  kāyena  phusitvā  viharati  paññāya  ca  ativijjha passati. Ayaṃpi
kho  bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma  sekkho  bhikkhu  sekkhabhūmiyaṃ
saṇṭhito sekkhosmīti pajānāti.
     [1036]   Katamo   ca   bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma
asekkho   bhikkhu   asekkhabhūmiyaṃ   saṇṭhito   asekkhosmīti   pajānāti .
Idha   bhikkhave   asekkho  bhikkhu  pañcindriyāni  pajānāti  .  saddhindriyaṃ
viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ  paññindriyaṃ . Yaṃgatikāni yaṃparamāni
yaṃphalāni   yaṃpariyosānāni   kāyena   ca   phusitvā   viharati  paññāya  ca
ativijjha   passati   .   ayaṃpi   kho   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ
āgamma    asekkho    bhikkhu    asekkhabhūmiyaṃ    saṇṭhito   asekkhosmīti
pajānāti.
     [1037]   Puna   caparaṃ   bhikkhave  asekkho  bhikkhu  cha  indriyāni
pajānāti  cakkhundriyaṃ  sotindriyaṃ  ghānindriyaṃ  jivhindriyaṃ kāyindriyaṃ
manindriyaṃ   .   imāni   kho   cha   indriyāni  sabbena  sabbaṃ  sabbathā
Sabbaṃ    aparisesā   nirujjhissanti   aññāni   ca   cha   indriyāni   na
kuhiñci   kismiñci   uppajjissantīti   pajānāti   .   ayaṃpi  kho  bhikkhave
pariyāyo    yaṃ    pariyāyaṃ    āgamma   asekkho   bhikkhu   asekkhabhūmiyaṃ
saṇṭhito asekkhosmīti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 19 page 303-305. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1031&items=7&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1031&items=7              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1031&items=7&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1031&items=7&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1031              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7093              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7093              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :