ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [90]   Atha   kho   aññataro  bhikkhu  .pe.  bhagavantaṃ  etadavoca
amukasmiṃ    bhante    vihāre    aññataro   bhikkhu   navo   appaññāto
ābādhiko    dukkhito    bāḷhagilāno   sādhu   bhante   bhagavā   yena
so   bhikkhu   tenupasaṅkamatu   anukampaṃ  upādāyāti  .  atha  kho  bhagavā
navatarañca   sutvā   gilānatarañca   appaññāto   bhikkhūti   iti   viditvā
yena   so   bhikkhu   tenupasaṅkami   .   addasā   kho   bhikkhu  bhagavantaṃ
dūrato   va   āgacchantaṃ   disvāna   mañcake   samatesi   .   atha  kho
bhagavā   taṃ   bhikkhuṃ   etadavoca  alaṃ  bhikkhu  mā  tvaṃ  mañcake  samatesi
santīmāni    āsanāni   paññattāni   tatthāhaṃ   nisīdissāmīti   .   nisīdi
bhagavā  paññatte  āsane  .  nisajja  kho  bhagavā  taṃ  bhikkhuṃ  etadavoca
kacci  te  bhikkhu  khamanīyaṃ  kacci  yāpanīyaṃ  kacci  dukkhā vedanā paṭikkamanti
no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti.
     {90.1}  Na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ  .pe.  na kho me
bhante   attā  sīlato  upavadatīti  .  no  ce  kira  tvaṃ  bhikkhu  attā
sīlato  upadavati  atha  kismiṃ  ca  te  kukkuccaṃ  ko  ca  vippaṭisāroti .
Na   khvāhaṃ  bhante  sīlavisuddhatthaṃ  bhagavatā  dhammaṃ  desitaṃ  ājānāmīti .
No   ce  kira  tvaṃ  bhikkhu  sīlavisuddhatthaṃ  mayā  dhammaṃ  desitaṃ  ājānāsi
Atha   kimatthaṃ   carahi   tvaṃ   bhikkhu   mayā   dhammaṃ   desitaṃ  ājānāsīti
anupādāparinibbānatthaṃ    kho    ahaṃ   bhante   bhagavatā   dhammaṃ   desitaṃ
ājānāmīti   .   sādhu   sādhu   bhikkhu   sādhu  kho  [1]-  tvaṃ  bhikkhu
anupādāparinibbānatthaṃ      mayā      dhammaṃ      desitaṃ     ājānāsi
anupādāparinibbānattho hi bhikkhu mayā dhammo desito.



             The Pali Tipitaka in Roman Character Volume 18 page 58-59. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=90&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=90&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=90&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=90&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=90              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :