ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [86]  Yo  hi  koci  bhikkhave  bhikkhu  channaṃ phassāyatanānaṃ samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
nappajānāti  avusitantena  brahmacariyaṃ  ārakā  so imasmā dhammavinayāti.
Evaṃ      vutte      aññataro     bhikkhu     bhagavantaṃ     etadavoca
etthāhaṃ   bhante   panassāsaṃ  1-  ahaṃ  hi  bhante  channaṃ  phassāyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ nappajānāmīti.
     {86.1}    Taṃ    kiṃ    maññasi    bhikkhu    cakkhuṃ    netaṃ   mama
@Footnote: 1 Ma. anassasaṃ panassasaṃ. evamīdisesu ṭhānesu. Sī. Yu. anassāsiṃ.
Nesohamasmi   na   meso   attāti   samanupassasīti  .  evaṃ  bhante .
Sādhu   bhikkhu   ettha   ca   te   bhikkhu  cakkhuṃ  netaṃ  mama  nesohamasmi
na    meso    attāti    evametaṃ   yathābhūtaṃ   sammappaññāya   sudiṭṭhaṃ
bhavissati    evaṃ    te    etaṃ   paṭhamaṃ   phassāyatanaṃ   pahīnaṃ   bhavissati
āyatiṃ   apunabbhavāya   tassa   .pe.   jivhaṃ   netaṃ   mama  nesohamasmi
na   meso   attāti   samanupassasīti   .  evaṃ  bhante  .  sādhu  bhikkhu
ettha   ca   te   bhikkhu   jivhā   netaṃ  mama  nesohamasmi  na  meso
attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   sudiṭṭhaṃ   bhavissati   evaṃ
te   etaṃ   catutthaṃ   phassāyatanaṃ   pahīnaṃ   bhavissati  āyatiṃ  apunabbhavāya
tassa   .pe.   manaṃ   netaṃ   mama   nesohamasmi   na   meso  attāti
samanupassasīti   .   evaṃ  bhante  .  sādhu  bhikkhu  ettha  ca  te  bhikkhu
mano   netaṃ   mama  nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ   bhavissati   evaṃ   te   etaṃ  chaṭṭhaṃ  phassāyatanaṃ
pahīnaṃ bhavissati āyatiṃ apunabbhavāya tassāti 1-. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 53-54. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=86&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=86&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=86&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=86&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=86              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=377              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=377              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :