ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [779]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  atha  kho
āyasmā      sārīputto     sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito
yenāyasmā    mahākoṭṭhito    tenupasaṅkami   upasaṅkamitvā   āyasmatā
mahākoṭṭhitena   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  āyasmā  sārīputto
āyasmantaṃ    mahākoṭṭhitaṃ    etadavoca    kiṃ    nu    kho    āvuso
mahākoṭṭhitā  hoti  tathāgato  paraṃ  maraṇāti  .pe.  kiṃ  panāvuso  neva
hoti   na   na  hoti  tathāgato  paraṃ  maraṇāti  .  iti  puṭṭho  samāno
etampi   kho   āvuso   abyākataṃ  bhagavatā  neva  hoti  na  na  hoti
tathāgato   paraṃ   maraṇāti  vadesi  .  ko  nu  kho  āvuso  hetu  ko
paccayo yenetaṃ abyākataṃ bhagavatāti.
     [780]   Rūpārāmassa   kho   āvuso   rūparatassa   rūpasammuditassa
rūpanirodhaṃ    ajānato    apassato    yathābhūtaṃ   hoti   tathāgato   paraṃ
maraṇātipissa   hoti  .  na  hoti  tathāgato  paraṃ  maraṇātipissa  hoti .
Hoti  ca  na  ca  hoti  tathāgato  paraṃ  maraṇātipissa  hoti . Neva hoti
na   na   hoti   tathāgato   paraṃ  maraṇātipissa  hoti  .  vedanārāmassa
kho   āvuso   vedanāratassa  vedanāsammuditassa  vedanānirodhaṃ  ajānato
apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ  maraṇātipissa  hoti  .pe.
Saññārāmassa   kho   āvuso   .   saṅkhārārāmassa   kho  āvuso .
Viññāṇārāmassa    kho    āvuso    viññāṇaratassa    viññāṇasammuditassa
viññāṇanirodhaṃ   ajānato   apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ
maraṇātipissa   hoti   .pe.   neva   hoti   na   na   hoti  tathāgato
paraṃ maraṇātipissa hoti.
     [781]  Na  rūpārāmassa  kho  āvuso na rūparatassa na rūpasammuditassa
rūpanirodhaṃ  jānato  passato  yathābhūtaṃ  hoti  tathāgato   paraṃ  maraṇātipissa
na  hoti  .pe. Neva hoti na na hoti tathāgato paraṃ maraṇātipissa na hoti.
Na  vedanārāmassa  kho  āvuso  .  na  saññārāmassa  kho  āvuso .
Na  saṅkhārārāmassa  kho  āvuso  .  na  viññāṇārāmassa  kho  āvuso
na    viññāṇaratassa    na    viññāṇasammuditassa   viññāṇanirodhaṃ   jānato
passato  yathābhūtaṃ  hoti  tathāgato  paraṃ  maraṇātipissa  na  hoti. Na hoti
Tathāgato  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇātipissa
na   hoti   .   ayampi   1-   kho   āvuso   hetu   ayaṃ   paccayo
yenetaṃ abyākataṃ bhagavatāti.
     [782]  Siyā  panāvuso  aññopi  pariyāyo yena pariyāyenetaṃ 2-
abyākataṃ   bhagavatāti   .  siyā  āvuso  .  bhavārāmassa  kho  āvuso
bhavaratassa    bhavasammuditassa    bhavanirodhaṃ   ajānato   apassato   yathābhūtaṃ
hoti  tathāgato  paraṃ  maraṇātipissa  hoti  .pe.  neva  hoti  na na hoti
tathāgato paraṃ maraṇātipissa hoti.
     [783]  Na  bhavārāmassa  kho  āvuso na bhavaratassa na bhavasammuditassa
bhavanirodhaṃ   jānato  passato  yathābhūtaṃ  hoti  tathāgato  paraṃ  maraṇātipissa
na  hoti  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇātipissa
na hoti. Ayampi kho āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti.
     [784]   Siyā   panāvuso  aññopi  pariyāyo  yenetaṃ  abyākataṃ
bhagavatāti   .   siyā   āvuso   .   upādānārāmassa   kho  āvuso
upādānaratassa      upādānasammuditassa     upādānanirodhaṃ     ajānato
apassato   yathābhūtaṃ   hoti   tathāgato   paraṃ  maraṇātipissa  hoti  .pe.
Neva hoti na na hoti tathāgato paraṃ maraṇātipissa hoti.
     [785]   Na   upādānārāmassa  kho  āvuso  na  upādānaratassa
na    upādānasammuditassa   upādānanirodhaṃ   jānato   passato   yathābhūtaṃ
@Footnote: 1 Ma. Yu. ayaṃ kho. 2 Ma. yenetaṃ. Yu. yena etaṃ.
Hoti   tathāgato   paraṃ   maraṇātipissa   na   hoti   .pe.  neva  hoti
na   na   hoti   tathāgato  paraṃ  maraṇātipissa  na  hoti  .  ayampi  kho
āvuso pariyāyo yenetaṃ abyākataṃ bhagavatāti.
     [786]   Siyā   panāvuso  aññopi  pariyāyo  yenetaṃ  abyākataṃ
bhagavatāti  .  siyā  āvuso  .  taṇhārāmassa  kho  āvuso taṇhāratassa
taṇhāsammuditassa     taṇhānirodhaṃ     ajānato     apassato    yathābhūtaṃ
hoti   tathāgato   paraṃ   maraṇātipissa   hoti   .pe.   neva  hoti  na
na hoti tathāgato paraṃ maraṇātipissa hoti.
     [787]   Na   taṇhārāmassa   kho   āvuso  na  taṇhāratassa  na
taṇhāsammuditassa    taṇhānirodhaṃ    jānato    passato   yathābhūtaṃ   hoti
tathāgato   paraṃ   maraṇātipissa   na   hoti   .pe.  neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇātipissa   na  hoti  .  ayaṃ  kho  āvuso
pariyāyo   yenetaṃ   abyākataṃ   bhagavatāti  .  siyā  panāvuso  aññopi
pariyāyo    yenetaṃ   abyākataṃ   bhagavatāti   .   etthadāni   āvuso
sārīputta   ito   uttariṃ   kiṃ   icchasi   taṇhāsaṅkhayavimuttassa   āvuso
sārīputta bhikkhuno vattaṃ 1- natthi paññāpanāyāti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 472-475. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=779&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=779&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=779&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=779&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=779              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :