ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [771] Ekam samayam ayasma ca sariputto ayasma ca mahakotthito 2-
baranasiyam   viharanti   isipatane   migadaye   .   atha   kho  ayasma
@Footnote: 1 Ma. saccato thetato tathagato anupalabbhiyamano .  2 Ma. Yu. mahakotthiko.
@evamuparipi.
Mahakotthito     sayanhasamayam    patisallana    vutthito    yenayasma
sariputto    tenupasankami    upasankamitva    ayasmata    sariputtena
saddhim   sammodi   sammodaniyam   katham   saraniyam   vitisaretva  ekamantam
nisidi.
     {771.1}   Ekamantam   nisinno   kho   ayasma   mahakotthito
ayasmantam   sariputtam  etadavoca  kim  nu  kho  avuso  sariputta  hoti
tathagato  param  maranati  .  abyakatam  kho  etam  avuso  bhagavata hoti
tathagato   param   maranati   .   kim  panavuso  na  hoti  tathagato  param
maranati   .   etampi   kho   avuso   abyakatam   bhagavata  na  hoti
tathagato  param  maranati  .  kim  nu  kho  avuso  hoti  ca  na  ca hoti
tathagato   param   maranati   .   abyakatam  kho  etam  avuso  bhagavata
hoti  ca  na  ca  hoti  tathagato  param  maranati  .  kim  panavuso  neva
hoti   na  na  hoti  tathagato  param  maranati  .  etampi  kho  avuso
abyakatam bhagavata neva hoti na na hoti tathagato param maranati.
     {771.2}  Kim  nu  kho  avuso  hoti  tathagato  param maranati iti
puttho  samano  abyakatam  kho  etam  avuso  bhagavata  hoti  tathagato
param   maranati   vadesi  .pe.  kim  panavuso  neva  hoti  na  na  hoti
tathagato   param   maranati   iti  puttho  samano  etampi  kho  avuso
abyakatam   bhagavata   neva  hoti  na  na  hoti  tathagato  param  maranati
vadesi  .  ko  nu  kho  avuso  hetu ko paccayo yenetam 1- abyakatam
bhagavatati.
@Footnote: 1 Yu. yena tam. evamuparipi.
     [772]  Hoti  tathagato  param  maranati  kho  avuso rupagatametam.
Na   hoti   tathagato   param   maranati  rupagatametam  .  hoti  ca  na  ca
hoti   tathagato   param   maranati   rupagatametam   .   neva   hoti   na
na   hoti   tathagato   param   maranati   rupagatametam  .  hoti  tathagato
param   maranati   kho   avuso   vedanagatametam  .  na  hoti  tathagato
param   maranati   vedanagatametam   .   hoti  ca  na  ca  hoti  tathagato
param   maranati   vedanagatametam  .  neva  hoti  na  na  hoti  tathagato
param   maranati   vedanagatametam   .   hoti   tathagato   param   maranati
kho   avuso   sannagatametam   .   na   hoti  tathagato  param  maranati
sannagatametam   .   hoti   ca   na   ca  hoti  tathagato  param  maranati
sannagatametam   .   neva   hoti  na  na  hoti  tathagato  param  maranati
sannagatametam    .   hoti   tathagato   param   maranati   kho   avuso
sankharagatametam  .  na  hoti  tathagato  param  maranati  sankharagatametam .
Hoti   ca   na   ca   hoti  tathagato  param  maranati  sankharagatametam .
Neva   hoti   na  na  hoti  tathagato  param  maranati  sankharagatametam .
Hoti   tathagato   param   maranati   kho   avuso   vinnanagatametam  .
Na   hoti   tathagato   param   maranati  vinnanagatametam  .  hoti  ca  na
ca   hoti   tathagato   param   maranati   vinnanagatametam  .  neva  hoti
na   na   hoti   tathagato   param  maranati  vinnanagatametam  .  ayam  kho
avuso hetu ayam paccayo yenetam abyakatam bhagavatati. Tatiyam.



             The Pali Tipitaka in Roman Character Volume 18 page 467-469. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=771&items=2&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=771&items=2&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=771&items=2&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=771&items=2&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=771              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3845              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3845              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :