ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [673]   Sakho   so   gāmaṇi   ariyasāvako   evaṃ  vigatābhijjho
vigatabyāpādo    asammūḷho   sampajāno   paṭissato   upekkhāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  .  tathā  dutiyaṃ  .  tathā  tatiyaṃ.
Tathā    catutthaṃ    .    iti   uddhamadho   tiriyaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā   viharati  .  so  iti
paṭisañcikkhati   yvāyaṃ   satthā   evaṃvādī   evaṃdiṭṭhi  karoto  kārayato
Chindato   chedāpayayo   pacato   pācayato   socato  socayato  kilamato
kilamayato   phandato   phandāpayato   pāṇamatimāpayato   adinnaṃ   ādiyato
sandhiṃ    chindato   nillopaṃ   harato   ekāgārikaṃ   karoto   paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato   karoto   karīyati   pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   atthi   tatonidānaṃ   pāpaṃ   atthi
pāpassa āgamo.
     {673.1}   Dakkhiṇaṃ   cepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento    chindanto    chedāpento    pacanto   pācento   atthi
tatonidānaṃ   pāpaṃ   atthi   pāpassa  āgamo  .  uttaraṃ  cepi  gaṅgāya
tīraṃ    gaccheyya    dadanto   dāpento   yajanto   yājento   atthi
tatonidānaṃ    puññaṃ    atthi    puññassa    āgamo    dānena   damena
saṃyamena   saccavajjena   atthi   puññaṃ   atthi   puññassa   āgamoti  .
Sace    tassa    bhoto   satthuno   saccaṃ   vacanaṃ   apaṇṇakatāya   mayhaṃ
yvāhaṃ   na   kiñci   byābādhemi   tasaṃ   vā   thāvaraṃ  vā  ubhayamettha
kaṭaggāho    yañcamhi    kāyena    saṃvuto   vācāya   saṃvuto   manasā
saṃvuto   yañca   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ
upapajjissāmīti   .   tassa   pāmujjaṃ   jāyati   pamuditassa   pīti  jāyati
pītimanassa    kāyo   passambhati   passaddhakāyo   sukhaṃ   vedayati   sukhino
cittaṃ   samādhiyati   .  ayaṃ  kho  gāmaṇi  dhammasamādhi  .  tatra  ce  tvaṃ
cittasamādhiṃ   paṭilabheyyāsi  evaṃ  tvaṃ  imaṃ  kaṅkhādhammaṃ  pajaheyyāsīti .
Evaṃ   vutte   pāṭaliyo  gāmaṇī  bhagavantaṃ  etadavoca  abhikkantaṃ  bhante
abhikkantaṃ    bhante   .pe.   ajjatagge   pāṇupetaṃ   saraṇaṅgatanti  .
Terasamaṃ.
                    Gāmaṇisaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
        caṇḍaputto 1- yodhājīvo      hatthi 2- hayo ca bhūmako
        desanāsaṅkhā kulaṃ maṇicūḷaṃ        gandhabhakarāsiyapāṭalīti 3-.
                     ------------
@Footnote: 1 Ma. Yu. caṇḍo puṭo .  2 Ma. hatthisso asibandhako. Yu. hatthi hayo pacchābhūmako.
@3 Ma. Yu. bhadrarāsiyapāṭalīti.



             The Pali Tipitaka in Roman Character Volume 18 page 438-440. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=673&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=673&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=673&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=673&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=673              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3743              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3743              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :