ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [579]  Evaṃ  vutte  nigaṇṭho  nāṭaputto  sakaṃ parisaṃ apaloketvā
etadavoca   idaṃ   bhavanto   passantu   yāva   anujjuko   cāyaṃ  citto
gahapati   yāva   saṭho   3-  cāyaṃ  citto  gahapati  yāva  māyāvī  cāyaṃ
citto   gahapatīti  .  idāneva  ca  pana  4-  mayaṃ  bhante  bhāsitaṃ  evaṃ
@Footnote: 1 Ma. Yu. vā so .  2 Ma. kassa aññassa. Yu. kassaññassa .  3 Yu. saṭco.
@4 Ma. idāneva kho te. Yu. idāneva kho te pana.
Ājānāma    idaṃ   bhavanto   passantu   yāva   ujuko   cāyaṃ   citto
gahapati   yāva   asaṭho   cāyaṃ   citto   gahapati  yāva  amāyāvī  cāyaṃ
citto gahapatīti.
     {579.1}   Idāneva   ca   pana   mayaṃ   bhante   bhāsitaṃ   evaṃ
ājānāma   idaṃ   bhavanto   passantu   yāva   anujjuko   cāyaṃ  citto
gahapati   yāva   saṭho   cāyaṃ   citto   gahapati   yāva   māyāvī  cāyaṃ
citto   gahapatīti   .   sace   te   bhante   purimaṃ  saccaṃ  pacchimaṃ  te
micchā  .  sace  pana  te  bhante  pacchimaṃ  saccaṃ  purimaṃ te micchā 1-.
Ime   kho   pana   bhante   dasa   sahadhammikā   pañhā   āgacchanti .
Yadā   nesaṃ   atthaṃ   ājāneyyāsi   .  atha  maṃ  paṭihareyyāsi  saddhiṃ
nigaṇṭhaparisāya   .   eko  pañho  eko  uddeso  ekaṃ  veyyākaraṇaṃ
dve   pañhā   dve   uddesā   dve   veyyākaraṇāni  tayo  pañhā
tayo   uddesā   tīṇi   veyyākaraṇāni   cattāro   pañhā   cattāro
uddesā   cattāri   veyyākaraṇāni   pañca   pañhā   pañca   uddesā
pañca   veyyākaraṇāni   cha   pañhā   cha   uddesā  cha  veyyākaraṇāni
satta   pañhā   satta   uddesā   satta   veyyākaraṇāni  aṭṭha  pañhā
aṭṭha   uddesā  aṭṭha  veyyākaraṇāni  nava  pañhā  nava  uddesā  nava
veyyakaraṇāni   dasa   pañhā   dasa   uddesā  dasa  veyyākaraṇānīti .
Atha   kho   citto   gahapati   nigaṇṭhaṃ   nāṭaputtaṃ  ime  dasa  sahadhammike
pañhe āpucchitvā uṭṭhāyāsanā pakkāmīti. Aṭṭhamaṃ.
@Footnote: 1 Ma. bhante purimaṃ micchā pacchimaṃ te saccaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 368-369. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=579&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=579&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=579&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=579&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=579              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3538              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3538              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :