ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [560]   Ekaṃ   samayaṃ   āyasmā   kāmabhū   macchikasaṇḍe  viharati
ambāṭakavane   .   atha   kho   citto   gahapati   yenāyasmā   kāmabhū
tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    kāmabhuṃ    abhivādetvā
ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  citto  gahapati  āyasmantaṃ
kāmabhuṃ   etadavoca   kati   nu   kho  bhante  saṅkhārāti  .  tayo  kho
gahapati saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti.
     [561]  Sādhu  bhanteti  kho  citto  gahapati  āyasmato  kāmabhussa
@Footnote: 1 Yu. khosaddo natthi.
Bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ    kāmabhuṃ    uttariṃ
pañhaṃ   apucchi   katamo   pana  bhante  kāyasaṅkhāro  katamo  vacīsaṅkhāro
katamo   cittasaṅkhāroti   .  assāsapassāsā  kho  gahapati  kāyasaṅkhāro
vitakkavicārā vacīsaṅkhāro saññā ca vedanā ca cittasaṅkhāroti.
     [562]   Sādhu   bhanteti   kho   citto   gahapati   uttariṃ  pañhaṃ
apucchi     kasmā    pana    bhante    assāsapassāsā    kāyasaṅkhāro
kasmā   vitakkavicārā   vacīsaṅkhāro   kasmā   saññā   ca  vedanā  ca
cittasaṅkhāroti  .  assāsapassāsā  kho  gahapati  kāyikā  ete  dhammā
kāyapaṭibaddhā    tasmā    assāsapassāsā   kāyasaṅkhāro   .   pubbe
kho   gahapati   vitakketvā   vicāretvā   pacchā  vācaṃ  bhindati  tasmā
vitakkavicārā   vacīsaṅkhāro   .   saññā   ca   vedanā   ca  cetasikā
ete    dhammā    cittapaṭibaddhā   tasmā   saññā   ca   vedanā   ca
cittasaṅkhāroti.
     [563]    Sādhu    .pe.    pañhaṃ    apucchi   kathampana   bhante
saññāvedayitanirodhasamāpatti     hotīti     .     na     kho    gahapati
saññāvedayitanirodhaṃ    samāpajjantassa    bhikkhuno    evaṃ    hoti   ahaṃ
saññāvedayitanirodhaṃ     samāpajjissanti     vā    ahaṃ    saññāvedayita-
nirodhaṃ  samāpajjāmīti  vā  ahaṃ  saññāvedayitanirodhaṃ  samāpannoti  vā.
Athakhvassa pubbe va tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti.
     [564]    Sādhu    .pe.    pañhaṃ   apucchi   saññāvedayitanirodhaṃ
Samāpajjantassa   pana   bhante   bhikkhuno  katame  dhammā  paṭhamaṃ  nirujjhanti
yadi  vā  kāyasaṅkhāro  yadi  vā  vacīsaṅkhāro  yadi vā cittasaṅkhāroti.
Saññāvedayitanirodhaṃ   samāpajjantassa   kho   gahapati  bhikkhuno  vacīsaṅkhāro
paṭhamaṃ nirujjhati tato kāyasaṅkhāro tato cittasaṅkhāroti.
     [565]   Sādhu   .pe.   pañhaṃ   apucchi   yvāyaṃ   bhante  mato
kālakato   yo   cāyaṃ  bhikkhu  saññāvedayitanirodhaṃ  samāpanno  imesaṃ  kiṃ
nānākaraṇanti   .   yvāyaṃ  gahapati  mato  kālakato  tassa  kāyasaṅkhāro
niruddho     paṭippassaddho     vacīsaṅkhāro     niruddho    paṭippassaddho
cittasaṅkhāro     niruddho     paṭippassaddho     āyuparikkhīṇo    usmā
vūpasantā   indriyāni   viparibhinnāni   .  yo  ca  khvāyaṃ  gahapati  bhikkhu
saññāvedayitanirodhaṃ     samāpanno    tassapi    kāyasaṅkhāro    niruddho
paṭippassaddho    vacīsaṅkhāro    niruddho    paṭippassaddho   cittasaṅkhāro
niruddho     paṭippassaddho     āyuaparikkhīṇo     usmā     avūpasantā
indriyāni   vippasannāni  .  yvāyaṃ  gahapati  mato  kālakato  yo  cāyaṃ
bhikkhu saññāvedayitanirodhaṃ samāpanno idaṃ nesaṃ nānākaraṇanti.
     [566]   Sādhu   .pe.   uttariṃ   pañhaṃ  apucchi  kathampana  bhante
saññāvedayitanirodhasamāpattiyā   vuṭṭhānaṃ   hotīti   .   na   kho  gahapati
saññāvedayitanirodhasamāpattiyā    vuṭṭhahantassa    bhikkhuno    evaṃ   hoti
ahaṃ  saññāvedayitanirodhasamāpattiyā  vuṭṭhahissanti  vā  ahaṃ  saññāvedayita-
nirodhasamāpattiyā   vuṭṭhahāmīti   vā  ahaṃ  saññāvedayitanirodhasamāpattiyā
Vuṭṭhitoti   vāti   .   athakhvassa  pubbe  va  tathā  cittaṃ  bhāvitaṃ  hoti
yantaṃ tathattāya upanetīti.
     [567]  Sādhu  bhante  .pe.  uttariṃ  pañhaṃ  apucchi saññāvedayita-
nirodhasamāpattiyā    vuṭṭhahantassa    pana    bhante   bhikkhuno   katame
dhammā  paṭhamaṃ  uppajjanti  yadi  vā  kāyasaṅkhāro  yadi  vā vacīsaṅkhāro
yadi    vā    cittasaṅkhāroti   1-   .   saññāvedayitanirodhasamāpattiyā
vuṭṭhahantassa   kho   2-  gahapati  bhikkhuno  cittasaṅkhāro  paṭhamaṃ  uppajjati
tato kāyasaṅkhāro tato vacīsaṅkhāroti.
     [568] Sādhu .pe. Uttariṃ pañhaṃ apucchi saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  pana  bhante bhikkhuṃ kati phassā phusanti. Saññāvedayitanirodhasamāpattiyā
vuṭṭhitaṃ  kho  gahapati  bhikkhuṃ  tayo  phassā phusanti suñño 3- phasso animitto
phasso appaṇihito phassoti.
     [569] Sādhu .pe. Uttariṃ pañhaṃ apucchi saññāvedayitanirodhasamāpattiyā
vuṭṭhitassa  pana  bhante  bhikkhuno  kiṃninnaṃ  cittaṃ  hoti kiṃpoṇaṃ kiṃpabbhāranti.
Saññāvedayitanirodhasamāpattiyā     vuṭṭhitassa    kho    gahapati    bhikkhuno
vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.
     [570]  Sādhu  bhanteti  kho  citto  gahapati  āyasmato  kāmabhussa
bhāsitaṃ   abhinanditvā   anumoditvā   āyasmantaṃ   kāmabhuṃ   uttariṃ  pañhaṃ
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. khosaddo natthi .  3 Ma. Yu. suññato.
Apucchi    saññāvedayitanirodhasamāpattiyā    pana    bhante   kati   dhammā
bahūpakārāti   .   addhā   kho   tvaṃ   gahapati  yaṃ  paṭhamaṃ  pucchitabbaṃ  taṃ
pucchasi  1-  api  ca  tyāhaṃ byākarissāmi. Saññāvedayitanirodhasamāpattiyā
kho gahapati dve dhammā bahūpakārā samatho ca vipassanā cāti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 360-364. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=560&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=560&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=560&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=560&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=560              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3378              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3378              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :