![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
ThaiVersion PaliThai PaliRoman |
![]() |
![]() |
[486] Pañcimāni bhikkhave mātugāmassa balāni . katamāni pañca . rūpabalaṃ bhogabalaṃ ñātibalaṃ puttabalaṃ sīlabalaṃ . imāni kho bhikkhave pañca mātugāmassa balāni . imehi kho bhikkhave pañcahi balehi samannāgato mātugāmo sāmikaṃ abhibhuyya vattati . Ekena ca kho bhikkhave balena samannāgato puriso mātugāmaṃ abhibhuyya vattati . katamena ekena balena [1]-. Issariyabalena abhibhūtaṃ bhikkhave mātugāmaṃ neva rūpabalaṃ tāyati na bhogabalaṃ tāyati na ñātibalaṃ tāyati na puttabalaṃ tāyati na sīlabalaṃ tāyatīti. Tatiyaṃ. @Footnote: 1 Yu. issariyabalena.The Pali Tipitaka in Roman Character Volume 18 page 304. http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=486&items=1 Classified by [Item Number] :- http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=486&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_item_s.php?book=18&item=486&items=1 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem_s.php?book=18&item=486&items=1 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=18&i=486 The Pali Atthakatha in Thai :- http://www.84000.org/tipitaka/atthapali/read_th.php?B=13&A=3254 The Pali Atthakatha in Roman :- http://www.84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3254 Contents of The Tipitaka Volume 18 http://www.84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com