ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [45]  Saṅkhittaṃ  sabbaṃ  bhikkhave  nirodhadhammaṃ  .  kiñca bhikkhave sabbaṃ
nirodhadhammaṃ    1-    cikkhuṃ   bhikkhave   nirodhadhammaṃ   rūpā   nirodhadhammā
cakkhuviññāṇaṃ     nirodhadhammaṃ     cakkhusamphasso     nirodhadhammo    yampidaṃ
cakkhusamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ vā adukkhamasukhaṃ vā
tampi   nirodhadhammaṃ   .pe.   jivhā   nirodhadhammā   rasā   nirodhadhammā
jivhāviññāṇaṃ     nirodhadhammaṃ    jivhāsamphasso    nirodhadhammo    yampidaṃ
jivhāsamphassapaccayā  uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā    tampi    nirodhadhammaṃ    .pe.    mano    nirodhadhammo    dhammā
nirodhadhammā    manoviññāṇaṃ    nirodhadhammaṃ    yampidaṃ   manosamphassapaccayā
uppajjati    vedayitaṃ    sukhaṃ    vā    dukkhaṃ    vā   adukkhamasukhaṃ   vā
tampi   nirodhadhammaṃ   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako
cakkhusmiṃpi nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti.
                   Jātidhammavaggo catuttho
                        tassuddānaṃ
       jātijarābyādhimaraṇaṃ sokā ca   saṅkilesā ca khayadhammañca
       vayadhammañca samudayadhammaṃ        nirodhadhammena te dasāti 2-.
@Footnote: 1 Ma. Yu. kiñca bhikkhave .pe. itthattāyāti pajānātīti ime pāṭhā natthi.
@2 Ma. jāti ... soko ca saṅkilesikaṃ khayavayasamudayaṃ ... ti. Yu. jāti ... soko ca
@saṅkileso ca.



             The Pali Tipitaka in Roman Character Volume 18 page 33. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=45&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=45&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=45&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=45&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=45              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=274              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=274              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :