ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [374]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ  .  atha  kho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yena    gilānasālā   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  sato  bhikkhave  bhikkhu
sampajāno kālaṃ āgameyya ayaṃ vo amhākaṃ anusāsanī.
     [375]  Kathañca  bhikkhave  bhikkhu  sato  hoti  .  idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ   .  vedanāsu  .pe.  citte  .  dhammesu  dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. mahāviseso .  3 Yu. sampassato.
@4 Ma. Yu. vidhūpitā.

--------------------------------------------------------------------------------------------- page261.

Evaṃ kho bhikkhave bhikkhu sato hoti. [376] Kathañca bhikkhave bhikkhu sampajāno hoti . idha bhikkhave bhikkhu abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti . evaṃ kho bhikkhave bhikkhu sampajānakārī hoti . sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya ayaṃ vo amhākaṃ anusāsanī. [377] Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā so evaṃ pajānāti uppannā kho me ayaṃ sukhā vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca imameva kāyaṃ paṭicca ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā sukhā vedanā kuto niccā bhavissatīti . so kāye ca sukhāya ca vedanāya aniccānupassī viharati vayānupassī viharati virāgānupassī viharati nirodhānupassī viharati paṭinissaggānupassī viharati . tassa kāye ca sukhāya ca vedanāya aniccānupassino viharato vayānupassino viharato .pe. @Footnote: 1 Yu. sampajāno.

--------------------------------------------------------------------------------------------- page262.

Paṭinissaggānupassino viharato yo kāye ca sukhāya ca vedanāya rāgānusayo so pahiyyati. [378] Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā so evaṃ pajānāti uppannā kho myāyaṃ dukkhā vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca imameva kāyaṃ paṭicca ayaṃ kho pana kāyo anicco saṅkhato paṭiccasamuppanno aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca uppannā dukkhā vedanā kuto niccā bhavissatīti . so kāye ca dukkhāya ca vedanāya aniccānupassī viharati vayānupassī viharati virāgānupassī viharati nirodhānupassī viharati paṭinissaggānupassī viharati . tassa kāye ca dukkhāya ca vedanāya aniccānupassino viharato .pe. Paṭinissaggānupassino viharato yo kāye ca dukkhāya ca vedanāya paṭighānusayo so pahiyyati. [379] Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkhamasukhā vedanā so evaṃ pajānāti uppannā kho myāyaṃ adukkhamasukhā vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca imameva kāyaṃ paṭicca ayaṃ kho pana kāyo anicco saṅkhato paṭicca- samuppanno aniccaṃ kho pana saṅkhataṃ paṭiccasamuppannaṃ kāyaṃ paṭicca

--------------------------------------------------------------------------------------------- page263.

Uppannā adukkhamasukhā vedanā kuto niccā bhavissatīti . so kāye ca adukkhamasukhāya ca vedanāya aniccānupassī viharati vayānupassī viharati virāgānupassī viharati nirodhānupassī viharati paṭinissaggānupassī viharati . tassa kāye ca adukkhamasukhāya ca vedanāya aniccānupassino viharato .pe. paṭinissaggānupassino viharato yo kāye ca adukkhamasukhāya ca vedanāya avijjānusayo so pahiyyati. [380] So sukhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti dukkhañce vedanaṃ vedayati .pe. adukkhamasukhañce vedanaṃ vedayati sā aniccāti pajānāti anajjhositāti pajānāti anabhinanditāti pajānāti . So sukhañce vedanaṃ vedayati visaññutto naṃ vedayati dukkhañce vedanaṃ vedayati visaññutto naṃ vedayati adukkhamasukhañce vedanaṃ vedayati visaññutto naṃ vedayati . so kāyapariyantikaṃ vedanaṃ vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti. [381] Seyyathāpi bhikkhave 1- telañca [2]- vaṭṭiñca paṭicca telappadīpo jhāyeyya tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya . evameva kho bhikkhave bhikkhu ce 3- kāyapariyantikaṃ vedanaṃ @Footnote: 1 Yu. bhikkhu. 2 Ma. telañca paṭicca vaṭṭiṃ ca paṭicca. Yu. telañca paṭicca @vaṭṭiñca. evamuparipi . 3 Ma. Yu. cesaddo natthi.

--------------------------------------------------------------------------------------------- page264.

Vedayamāno kāyapariyantikaṃ vedanaṃ vedayāmīti pajānāti . Jīvitapariyantikaṃ vedanaṃ vedayamāno jīvitapariyantikaṃ vedanaṃ vedayāmīti pajānāti . Kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti. Sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 260-264. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=374&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=374&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=374&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=374&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=374              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3036              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3036              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :