ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [372]  Seyyathāpi  bhikkhave  purisaṃ  sallena vijjheyyuṃ 1- na tamenaṃ
dutiyena  sallena  anuvedhaṃ  vijjheyyuṃ  .  evaṃ  hi  so  bhikkhave  puriso
ekasallena  vedanaṃ  vedayati  .  evameva kho bhikkhave sutavā ariyasāvako
dukkhāya  vedanāya  phuṭṭho  samāno  na  socati  na  kilamati  na  paridevati
na  urattāḷī  kandati  na  sammohaṃ  āpajjati  so  ekaṃ  vedanaṃ  vedayati
kāyikaṃ  na  cetasikaṃ  tassāyeva  kho  pana dukkhāya vedanāya [2]- paṭighavā
na   hoti  tamenaṃ  dukkhāya  vedanāya  paṭighavantaṃ  yo  dukkhāya  vedanāya
paṭighānusayo   so   nānuseti   so  dukkhāya  vedanāya  phuṭṭho  samāno
kāmasukhaṃ nābhinandati.
     {372.1}  Taṃ  kissa  hetu  .  pajānāti [3]- so bhikkhave sutavā
ariyasāvako   aññatra   kāmasukhā  dukkhāya  vedanāya  nissaraṇaṃ  .  tassa
kāmasukhaṃ  nābhinandato  yo  sukhāya  vedanāya  rāgānusayo  so  nānuseti
so   tāsaṃ   vedanānaṃ   samudayañca   atthaṅgamañca  assādañca  ādīnavañca
nissaraṇañca   yathābhūtaṃ   pajānāti   .   tassa  tāsaṃ  vedanānaṃ  samudayañca
atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ   pajānato
yo  adukkhamasukhāya  vedanāya  avijjānusayo  so  nānuseti   so sukhañce
vedanaṃ   vedayati   visaññutto   naṃ  vedayati  dukkhañce  vedanaṃ   vedayati
visaññutto   naṃ   vedayati   adukkhamasukhañce   vedanaṃ  vedayati  visaññutto
naṃ   vedayati   .  ayaṃ  vuccati  bhikkhave  sutavā  ariyasāvako  visaññutto
jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi  domanassehi
@Footnote: 1 Ma. vijjheyya .  2 Ma. phuṭṭho samāno .  3 Ma. hi.
Upāyāsehi   visaññutto   dukkhasmāti   vadāmi   .   ayaṃ  kho  bhikkhave
viseso   ayaṃ   adhippāyaso   idaṃ   nānākaraṇaṃ   sutavato  ariyasāvakassa
assutavatā puthujjanenāti.



             The Pali Tipitaka in Roman Character Volume 18 page 259-260. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=372&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=372&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=372&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=372&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=372              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3022              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3022              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :