ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [36]   Sāvatthiyaṃ   .   tatra  kho  sabbaṃ  bhikkhave  jātidhammaṃ .
Kiñca   bhikkhave   sabbaṃ   jātidhammaṃ   .pe.   cakkhuṃ   bhikkhave  jātidhammaṃ
rūpā   cakkhuviññāṇaṃ  cakkhusamphasso  jātidhammo  yampidaṃ  cakkhusamphassapaccayā
uppajjati     vedayitaṃ     sukhaṃ     vā     dukkhaṃ    vā    adukkhamasukhaṃ
vā    tampi    jātidhammaṃ    .pe.    jivhā    rasā    jivhāviññāṇaṃ
jivhāsamphasso   jātidhammo   1-  yampidaṃ  jivhāsamphassapaccayā  uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  jātidhammaṃ  .pe.
Mano    jātidhammo    dhammā    jātidhammā    manoviññāṇaṃ    jātidhammaṃ
manosamphasso    jātidhammo    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā  adukkhamasukhaṃ  vā  tampi  jātidhammaṃ .
Evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako   cakkhusmiṃpi   nibbindati
rūpesupi    nibbindati    cakkhuviññāṇepi    cakkhusamphassepi    .   nāparaṃ
itthattāyāti pajānātīti.
     [37] Saṅkhittaṃ sabbaṃ bhikkhave jarādhammaṃ.
     [38] Saṅkhittaṃ sabbaṃ bhikkhave byādhidhammaṃ. Evaṃ passaṃ bhikkhave.
     [39] Saṅkhittaṃ sabbaṃ bhikkhave maraṇadhammaṃ.
     [40] Saṅkhittaṃ sabbaṃ bhikkhave sokadhammaṃ.
     [41] Saṅkhittaṃ sabbaṃ bhikkhave saṅkilesadhammaṃ.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page33.

[42] Saṅkhittaṃ sabbaṃ bhikkhave khayadhammaṃ. [43] Saṅkhittaṃ sabbaṃ bhikkhave vayadhammaṃ. [44] Saṅkhittaṃ sabbaṃ bhikkhave samudayadhammaṃ. [45] Saṅkhittaṃ sabbaṃ bhikkhave nirodhadhammaṃ . kiñca bhikkhave sabbaṃ nirodhadhammaṃ 1- cikkhuṃ bhikkhave nirodhadhammaṃ rūpā nirodhadhammā cakkhuviññāṇaṃ nirodhadhammaṃ cakkhusamphasso nirodhadhammo yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ .pe. jivhā nirodhadhammā rasā nirodhadhammā jivhāviññāṇaṃ nirodhadhammaṃ jivhāsamphasso nirodhadhammo yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ .pe. mano nirodhadhammo dhammā nirodhadhammā manoviññāṇaṃ nirodhadhammaṃ yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi nirodhadhammaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. Nāparaṃ itthattāyāti pajānātīti. Jātidhammavaggo catuttho tassuddānaṃ jātijarābyādhimaraṇaṃ sokā ca saṅkilesā ca khayadhammañca vayadhammañca samudayadhammaṃ nirodhadhammena te dasāti 2-. @Footnote: 1 Ma. Yu. kiñca bhikkhave .pe. itthattāyāti pajānātīti ime pāṭhā natthi. @2 Ma. jāti ... soko ca saṅkilesikaṃ khayavayasamudayaṃ ... ti. Yu. jāti ... soko ca @saṅkileso ca.

--------------------------------------------------------------------------------------------- page34.

Aniccavaggo pañcamo


             The Pali Tipitaka in Roman Character Volume 18 page 32-34. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=36&items=10&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=36&items=10&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=36&items=10&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=36&items=10&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=36              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=274              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=274              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :