[35] Sabbamaññitasamugghātasappāyaṃ vo bhikkhave paṭipadaṃ desissāmi
taṃ suṇātha . katamā ca sā bhikkhave sabbamaññitasamugghātasappāyā
Paṭipadā . taṃ kiṃ maññatha bhikkhave cakkhuṃ niccaṃ
vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā
taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me
attāti . no hetaṃ bhante . rūpā .pe. cakkhuviññāṇaṃ .
Cakkhusamphasso nicco vā anicco vāti . anicco bhante . .pe.
Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā
dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti .
Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ
bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ
samanupassituṃ etaṃ mama esohamasmi eso me attāti . no
hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā
bhante . rasā .pe. jivhāviññāṇaṃ . jivhāsamphasso .pe.
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ
vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti.
{35.1} Aniccaṃ bhante .pe. dhammā manoviññāṇaṃ manosamphasso
nicco vā anicco vāti . Anicco bhante. Yampidaṃ manosamphassapaccayā
uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā
aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
Kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti.
{35.2} No hetaṃ bhante. Evaṃ passaṃ bhikkhave sutavā ariyasāvako
cakkhusmiṃpi nibbindati rūpesupi cakkhuviññāṇepi cakkhusamphassepi yampidaṃ
cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā tasmiṃpi nibbindati .pe. jivhāyapi nibbindati rasesupi .pe.
Yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā tasmiṃpi nibbindati .pe. manasmiṃpi nibbindati
dhammesupi nibbindati manoviññāṇepi manosamphassepi yampidaṃ
manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ
vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati .
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ kho sā
bhikkhave sabbamaññitasamugghātasappāyā paṭipadāti. Dasamaṃ.
Sabbavaggo tatiyo.
Tassuddānaṃ
sabbañca dvepi pahānā parijānā apare duve
ādittaṃ andhabhūtañca sāruppā dve ca sappāyā
vaggo tena pavuccatīti.
--------
The Pali Tipitaka in Roman Character Volume 18 page 29-31.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=35&items=1
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=35&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=18&item=35&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=18&item=35&items=1
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=18&i=35
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=13&A=268
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=13&A=268
Contents of The Tipitaka Volume 18
http://www.84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com