ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [343]  Yassa  kassaci  bhikkhave  bhikkhussa  vā  bhikkhuniyā vā cakkhu-
viññeyyesu   rūpesu   uppajjeyya   chando   vā  rāgo  vā  doso
vā   moho   vā   paṭighaṃ   vāpi   cetaso   tato   cittaṃ  nivāreyya
sabhayo  ceso  maggo  sappaṭibhayo  ca  sakaṇṭako  ca  sagahano ca ummaggo
ca   kumaggo   3-  ca  duhitiko  ca  asappurisasevito  ceso  maggo  na
ceso   maggo   sappurisasevito   na   tvaṃ   etaṃ   arahasīti  .  tato
cittaṃ    nivāraye    cakkhuviññeyyehi   rūpehi   .pe.   yassa   kassaci
bhikkhave   bhikkhussa  vā  bhikkhuniyā  vā  jivhāviññeyyesu  rasesu  .pe.
Manoviññeyyesu   dhammesu  uppajjeyya  chando  vā  rāgo  vā  doso
@Footnote: 1 Ma. Yu. aniccuc... .  2 Ma. siṅghāṭakoti.
@3 Ma. Yu. kummaggo. evamuparipi.
Vā   moho   vā   paṭighaṃ   vāpi   cetaso   tato   cittaṃ  nivāreyya
sabhayo   ceso   maggo   sappaṭibhayo   ca   sakaṇṭako   ca  sagahano  ca
ummaggo   ca   kumaggo   ca   duhitiko   ca   asappurisasevito   ceso
maggo   na   ceso  maggo  sappurisasevito  na  tvaṃ  etaṃ  arahasīti .
Tato cittaṃ nivāraye manoviññeyyehi dhammehi.
     [344]   Seyyathāpi   bhikkhave   kiṭṭhaṃ   sampannaṃ  kiṭṭhārakkho  ca
pamatto   goṇo   ca   kiṭṭhādo   aduṃ   kiṭṭhaṃ   otaritvā   yāvadatthaṃ
madaṃ   āpajjeyya  pamādaṃ  āpajjeyya  1-  .  evameva  kho  bhikkhave
assutavā     puthujjano    chasu    phassāyatanesu    asaṃvutakārī    pañcasu
kāmaguṇesu   yāvadatthaṃ   madaṃ   āpajjati   pamādaṃ   āpajjati   2-  .
Seyyathāpi    bhikkhave   kiṭṭhaṃ   sampannaṃ   kiṭṭhārakkho   ca   appamatto
goṇo   ca   kiṭṭhādo   aduṃ   kiṭṭhaṃ   otareyya   tamenaṃ  kiṭṭhārakkho
nāsāya     suggahitaṃ     gaṇheyya     nāsāya    suggahitaṃ    gahetvā
uparighaṭāyaṃ      suniggahitaṃ     niggaṇheyya     uparighaṭāyaṃ     suniggahitaṃ
niggahetvā     daṇḍena    sutāḷitaṃ    tāḷeyya    daṇḍena    sutāḷitaṃ
tāḷetvā   osajjeyya   .   dutiyampi   kho  bhikkhave  .pe.  tatiyampi
kho  bhikkhave  goṇo  kiṭṭhādo  aduṃ  kiṭṭhaṃ  otareyya tamenaṃ kiṭṭhārakkho
nāsāya   suggahitaṃ   gaṇheyya   nāsāya   suggahitaṃ  gahetvā  uparighaṭāyaṃ
suniggahitaṃ   niggaṇheyya   uparighaṭāyaṃ   suniggahitaṃ   niggahetvā   daṇḍena
sutāḷitaṃ   tāḷeyya  daṇḍena  sutāḷitaṃ  tāḷetvā  osajjeyya  .  evaṃ
@Footnote: 1 Yu. pamādaṃ āpajjeyyāti ime dve pāṭhā natthi. 2 Yu. pamādaṃ āpajjatīti
@ime dve pāṭhā natthi.
Hi   so   bhikkhave   goṇo   kiṭṭhādo  gāmagato  vā  araññagato  vā
ṭhānabahulo   vā  assa  nisajjabahulo  vā  na  taṃ  kiṭṭhaṃ  puna  otareyya
tameva   purimaṃ   daṇḍasamphassaṃ   samanussaranto  .  evameva  kho  bhikkhave
yato   [1]-   bhikkhuno   chasu  phassāyatanesu  cittaṃ  udujjitaṃ  2-  hoti
sudujjitaṃ    3-    ajjhattameva   santiṭṭhati   sannisīdati   ekodi   hoti
samādhiyati.
     [345]  Seyyathāpi  bhikkhave  rañño vā rājamahāmattassa vā vīṇāya
saddo  assutapubbo  assa  .  so  vīṇāya saddaṃ suṇeyya so evaṃ vadeyya
ambho  kassa  4-  nu  kho  eso  saddo  evaṃrajaniyo evaṃkammaniyo 5-
evaṃmadaniyo   evaṃmucchaniyo   evaṃbandhaniyoti   .  tamenaṃ  evaṃ  vadeyyuṃ
esā   kho   bhante   vīṇā  nāma  yassā  eso  saddo  evaṃrajaniyo
evaṃkammaniyo   evaṃmadaniyo  evaṃmucchaniyo  evaṃbandhaniyoti  .  so  evaṃ
vadeyya  gacchatha  me  bho  taṃ  vīṇaṃ  āharathāti . Tassa taṃ vīṇaṃ āhareyyuṃ
tamenaṃ  evaṃ  vadeyyuṃ  ayaṃ  kho  sā  bhante  vīṇā  yassā eso saddo
evaṃrajaniyo evaṃkammaniyo evaṃmadaniyo evaṃmucchaniyo evaṃbandhaniyoti.
     {345.1} So evaṃ vadeyya alaṃ me bho tāya vīṇāya tameva me saddaṃ
āharathāti . Tamenaṃ evaṃ vadeyyuṃ ayaṃ kho bhante vīṇā nāma anekasambhārā
mahāsambhārā  anekehi  sambhārehi  samāraddhā  carati  6-. Seyyathīdaṃ.
Doṇiñca    paṭicca    cammañca    paṭicca   daṇḍañca   paṭicca   upadhāraṇe
@Footnote: 1 Ma. Yu. kho .  2 Yu. ujujātaṃ .  3 Yu. sammujujātaṃ .  4 Yu. kissa.
@5 Ma. evaṃ kamanīyo. Yu. evaṃkamaniyo. evamuparipi .  6 Ma. Yu. vadati.
Ca   paṭicca   tantiyo   ca   paṭicca  koṇañca  paṭicca  purisassa  ca  tajjaṃ
vāyāmaṃ    paṭicca    evāyaṃ    bhante   vīṇā   nāma   anekasambhārā
mahāsambhārā anekehi sambhārehi samāraddhā caratīti.
     {345.2}  So  taṃ  vīṇaṃ  dasadhā vā satadhā vā phāleyya dasadhā vā
satadhā  vā  taṃ  phāletvā  sakalikaṃ  sakalikaṃ  kareyya sakalikaṃ sakalikaṃ karitvā
agginā  ḍaheyya  agginā  ḍahitvā  masiṃ  kareyya  masiṃ karitvā mahāvāte
vā  ophuneyya  nadiyā vā sīghasotāya pavāheyya. So evaṃ vadeyya asati
kirāyaṃ  bho  vīṇā  nāma  yathevaṃ  yaṅkiñci  vīṇā  nāma ettha panāyaṃ jano
ativelampatto   palāḷitoti  1-  .  evameva  kho  bhikkhave  bhikkhu  rūpaṃ
samannesati  2-  yāvatā  rūpassa  gati  vedanaṃ samannesati yāvatā vedanāya
gati   saññaṃ   samannesati   yāvatā   saññāya  gati  saṅkhāre  samannesati
yāvatā   saṅkhārānaṃ   gati   viññāṇaṃ   samannesati   yāvatā  viññāṇassa
gati  .  tassa  rūpaṃ  samannesato  yāvatā  rūpassa  gati vedanaṃ samannesato
.pe.  saññaṃ  ...  saṅkhāre ... Viññāṇaṃ samannesato yāvatā viññāṇassa
gati  yampissa  taṃ  hoti  ahanti  vā  mamanti  vā  asmīti  vā tampi tassa
na hotīti. Navamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 242-245. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=343&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=343&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=343&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=343&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=343              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2714              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2714              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :