ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [328]  Atha  kho  bhagavā  acirapakkantesu  kāpilavatthavesu  sakyesu
āyasmantaṃ     mahāmoggallānaṃ     āmantesi     vigatathīnamiddho    kho
moggallāna   bhikkhusaṅgho   paṭibhātu  taṃ  moggallāna  bhikkhūnaṃ  dhammī  kathā
piṭṭhi   me   āgilāyati   tamahaṃ   āyamissāmīti  .  evaṃ  bhanteti  kho
āyasmā    mahāmoggallāno    bhagavato   paccassosi   .   atha   kho
bhagavā   catugguṇaṃ   saṅghāṭiṃ   paññapetvā   dakkhiṇena  passena  sīhaseyyaṃ
@Footnote: 1 Yu. kho .  2 Ma. Yu. gotamā .  3 Ma. Yu. kho.
Kappesi   pādena   pādaṃ   accādhāya   sato   sampajāno  uṭṭhānasaññaṃ
manasikaritvā    .    tatra   kho   āyasmā   mahāmoggallāno   bhikkhū
āmantesi  āvuso  bhikkhaveti  .  āvusoti  kho  te  bhikkhū  āyasmato
mahāmoggallānassa    paccassosuṃ    .    āyasmā    mahāmoggallāno
etadavoca  avassutapariyāyañca  vo  āvuso desessāmi anavassutapariyāyañca
taṃ suṇātha sādhukaṃ manasi karotha bhāsissāmīti.
     {328.1}  Evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa
paccassosuṃ  āyasmā  mahāmoggallāno  etadavoca  kathaṃ āvuso avassuto
hoti. Idhāvuso bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati appiyarūpe
rūpe   byāpajjati  anupaṭṭhitakāyasati  1-  ca  viharati  parittacetaso  tañca
cetovimuttiṃ   paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa  te  uppannā
pāpakā   akusalā   dhammā   aparisesā  nirujjhanti  .pe.  jivhāya  rasaṃ
sāyitvā  .  manasā  dhammaṃ  viññāya  piyarūpe  dhamme adhimuccati appiyarūpe
dhamme  byāpajjati  anupaṭṭhitakāyasati  1-  ca  viharati  parittacetaso  tañca
cetovimuttiṃ  paññāvimuttiṃ  yathābhūtaṃ  nappajānāti  yatthassa  te  uppannā
pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  .  ayaṃ vuccatāvuso bhikkhu
avassuto   cakkhuviññeyyesu   rūpesu  .pe.  avassuto  jivhāviññeyyesu
rasesu .pe. Avassuto manoviññeyyesu dhammesu.



             The Pali Tipitaka in Roman Character Volume 18 page 228-229. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=328&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=328&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=328&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=328&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=328              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2219              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2219              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :