ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [32]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  tatra  kho  bhagavā  bhikkhū  āmantesi  sabbaṃ
bhikkhave   andhabhūtaṃ   .   kiñca   bhikkhave   sabbaṃ   andhabhūtaṃ   .   cakkhuṃ
bhikkhave     andhabhūtaṃ     rūpā     andhabhūtā    cakkhuviññāṇaṃ    andhabhūtaṃ
cakkhusamphasso     andhabhūto    yampidaṃ    cakkhusamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  andhabhūtaṃ .
Kena  andhabhūtaṃ  .  jātiyā  jarāya  maraṇena  sokehi  paridevehi dukkhehi
domanassehi   upāyāsehi   andhabhūtanti  vadāmi  .pe.  jivhā  andhabhūtā
rasā    andhabhūtā   jivhāviññāṇaṃ   andhabhūtaṃ   jivhāsamphasso   andhabhūto
yampidaṃ    jivhāsamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ
vā   adukkhamasukhaṃ   vā   tampi  andhabhūtaṃ  .  kena  andhabhūtaṃ  .  jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
andhabhūtanti    vadāmi    .pe.    mano   anadhabhūto   dhammā   andhabhūtā
manoviññāṇaṃ  andhabhūtaṃ  manosamphasso  andhabhūto  yampidaṃ  manosamphassapaccayā
uppajjati     vedayitaṃ     sukhaṃ     vā     dukkhaṃ    vā    adukkhamasukhaṃ
Vā   tampi   andhabhūtaṃ   .  kena  andhabhūtaṃ  .  jātiyā  jarāya  maraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   andhabhūtanti
vadāmi.
     {32.1}  Evaṃ  passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
cakkhuviññāṇepi     nibbindati     cakkhusamphassepi     nibbindati    .pe.
Yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tasmiṃpi    nibbindati   nibbindaṃ   virajjati   virāgā
vimuccati   .   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  pajānātīti .
Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 25-26. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=32&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=32&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=32&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=32&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=32              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=241              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=241              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :