ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page220.

[317] Tīhi bhikkhave dhammehi samannāgato bhikkhu diṭṭhe va dhamme sukhasomanassabahulo viharati yoni cassa āraddhā hoti āsavānaṃ khayāya . katamehi tīhi . indriyesu guttadvāro hoti bhojane mattaññū jāgariyaṃ anuyutto. {317.1} Kathañca bhikkhave bhikkhu indriyesu guttadvāro hoti . idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā . manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . Seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto assaṭṭhito odhatapatodo 1- tamenaṃ dakkho yoggācariyo assadammasārathi abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyyāpi paccāsāreyyāpi evameva kho bhikkhave bhikkhu imesaṃ channaṃ indriyānaṃ @Footnote: 1 Ma. odhastapatodo. Yu. assa odhasatapatodo.

--------------------------------------------------------------------------------------------- page221.

Ārakkhāya sikkhati saññamāya sikkhati damāya sikkhati upasamāya sikkhati. Evaṃ kho bhikkhave bhikkhu indriyesu guttadvāro hoti [318] Kathañca bhikkhave bhikkhu bhojane mattaññū hoti. Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti . seyyathāpi bhikkhave puriso vaṇaṃ ālimpeyya yāvadeva sevanatthāya 1- seyyathā vā pana akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya. Evameva 2- kho bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti . evaṃ kho bhikkhave bhikkhu bhojane mattaññū hoti. [319] Kathañca bhikkhave bhikkhu jāgariyaṃ anuyutto hoti . idha bhikkhave bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena @Footnote: 1 Ma. rohanatthāya. Yu. ropanatthāya. 2 Ma. Yu. evaṃ.

--------------------------------------------------------------------------------------------- page222.

Sīhaseyyaṃ kappeti pādena pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti . Evaṃ kho bhikkhave bhikkhu jāgariyamanuyutto hoti. Imehi [1]- bhikkhave tīhi dhammehi samannāgato bhikkhu diṭṭhe va dhamme sukhasomanassabahulo viharati yoni cassa āraddhā hoti āsavānaṃ khayāyāti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 220-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=317&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=317&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=317&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=317&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=317              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1712              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1712              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :