ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [31]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   gayāyaṃ  viharati
gayāsīse   saddhiṃ  bhikkhusahassena  .  tatra  kho  bhagavā  bhikkhū  āmantesi
sabbaṃ   bhikkhave   ādittaṃ   .   kiñca   bhikkhave   sabbaṃ   ādittaṃ  .
Cakkhuṃ    bhikkhave    ādittaṃ   rūpā   ādittā   cakkhuviññāṇaṃ   ādittaṃ
cakkhusamphasso     āditto    yampidaṃ    cakkhusamphassapaccayā    uppajjati
@Footnote: 1 Ma. sabbaṃ. Yu. sabbaṃ ca kho.
Vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  ādittaṃ .
Kena   ādittaṃ  .  rāgagginā  dosagginā  mohagginā  ādittaṃ  jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
ādittanti    vadāmi    .pe.    jivhā   ādittā   rasā   ādittā
jivhāviññāṇaṃ      ādittaṃ     jivhāsamphasso     āditto     yampidaṃ
jivhāsamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ   vā   dukkhaṃ   vā
adukkhamasukhaṃ   vā   tampi   ādittaṃ   .   kena  ādittaṃ  .  rāgagginā
dosagginā   mohagginā   ādittaṃ   jātiyā   jarāya   maraṇena  sokehi
paridevehi  dukkhehi  domanassehi  upāyāsehi  ādittanti  vadāmi  .pe.
Mano     āditto     dhammā     ādittā    manoviññāṇaṃ    ādittaṃ
manosamphasso     āditto    yampidaṃ    manosamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  ādittaṃ .
Kena   ādittaṃ  .  rāgagginā  dosagginā  mohagginā  ādittaṃ  jātiyā
jarāya   maraṇena  sokehi  paridevehi  dukkhehi  domanassehi  upāyāsehi
ādittanti vadāmi.
     {31.1}  Evaṃ  passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati
rūpesupi     nibbindati     cakkhuviññāṇepi    nibbindati    cakkhusamphassepi
nibbindati   yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ  vā
dukkhaṃ    vā    adukkhamasukhaṃ   vā   tasmiṃpi   nibbindati   .pe.   yampidaṃ
manosamphassapaccayā   uppajjati  vedayitaṃ  sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ
vā         tasmiṃpi        nibbindati        nibbindaṃ        virajjati
Virāgā   vimuccati  .  vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti  .  khīṇā  jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  pajānātīti .
Idamavoca  bhagavā  .  attamanā  te  bhikkhū  bhagavato  bhāsitaṃ  abhinanduṃ .
Imasmiṃ    ca   pana   veyyākaraṇasmiṃ   bhaññamāne   tassa   bhikkhusahassassa
anupādāya āsavehi cittāni vimucciṃsūti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 23-25. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=31&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=31&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=31&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=31&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=140              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=140              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :