ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [287]  Samuddo  samuddoti  bhikkhave  assutavā  puthujjano bhāsati.
Neso   bhikkhave   ariyassa   vinaye  samuddo  .  mahā  eso  bhikkhave
udakarāsi    mahā    udakaṇṇavo   .   santi   bhikkhave   cakkhuviññeyyā
@Footnote: 1 Yu. dhammavegaṃ  .  2 Ma. sāvaṭṭaṃ sabhayaṃ.
Rūpā   iṭṭhā   kantā   manāpā   piyarūpā  kāmūpasañhitā  rajaniyā  ayaṃ
vuccati  bhikkhave  ariyassa  vinaye  samuddo  1-  etthāyaṃ sadevako loko
samārako     sabrahmako     sassamaṇabrāhmaṇī     pajā    sadevamanussā
yebhuyyena   samuddā   2-   kantā   kulakajātā   kulaguṇḍikajātā   3-
muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattanti .pe.
     {287.1}   Santi   bhikkhave  jivhāviññeyyā  rasā  .pe.  santi
bhikkhave   manoviññeyyā   dhammā   iṭṭhā   kantā   manāpā   piyarūpā
kāmūpasañhitā   rajaniyā   ayaṃ  vuccati  bhikkhave  ariyassa  vinaye  samuddo
etthāyaṃ  sadevako  loko  samārako  sabrahmako  sassamaṇabrāhmaṇī  pajā
sadevamanussā  yebhuyyena  samuddā 2- kantā kulakajātā kulaguṇḍikajātā 3-
muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattantīti.
     [288] Yassa rāgo ca doso ca          avijjā ca virājitā
       so imaṃ samuddaṃ sagāhaṃ sarakkhasaṃ      saummibhayaṃ suduttaraṃ 4- accatari.
       Saṅgātito 5- maccujaho nirūpadhi    pahāsi 6- dukkhaṃ apunabbhavāya
       atthaṅgato so na pamānameti 7-    amohayī maccurājanti brūmīti.



             The Pali Tipitaka in Roman Character Volume 18 page 196-197. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=287&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=287&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=287&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=287&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=287              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1254              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1254              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :