ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [216]   Rūpārāmā   bhikkhave  devamanussā  rūparatā  rūpasammuditā
rūpavipariṇāmavirāganirodhā   dukkhā  2-  bhikkhave  devamanussā  viharanti .
Saddārāmā     bhikkhave     devamanussā     saddaratā    saddasammuditā
saddavipariṇāmavirāganirodhā   dukkhā   bhikkhave   devamanussā   viharanti .
Gandhārāmā    rasārāmā    phoṭṭhabbārāmā    dhammārāmā    bhikkhave
devamanussā     dhammaratā    dhammasammuditā    dhammāvipariṇāmavirāganirodhā
dukkhā  bhikkhave  devamanussā  viharanti  .  tathāgato  ca kho bhikkhave arahaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. dukkhaṃ. evamuparipi.
Sammāsambuddho     rūpānaṃ     samudayañca     atthaṅgamañca     assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   viditvā  na  rūpārāmo  na  rūparato
na   rūpasammudito  rūpaviṇāmaviparirāganirodhā  sukho  1-  bhikkhave  tathāgato
viharati    .    saddānaṃ    gandhānaṃ    rasānaṃ    phoṭṭhabbānaṃ   dhammānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   na   dhammārāmo   na   dhammarato  na  dhammasammudito
dhammavipariṇāmavirāganirodhā   sukho   bhikkhave   tathāgato  viharatīti  2- .
Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā
     [217] Rūpā saddā gandhā rasā    phassā dhammā ca kevalā
         iṭṭhā kantā manāpā ca          yāvatatthīti vuccati.
         Sadevakassa lokassa                ete vo sukhasammatā
         yattha ce te nirujjhanti             taṃ tesaṃ dukkhasammataṃ.
         Sukhaṃ ca 3- diṭṭhamariyebhi             sakkāyassa nirodhanaṃ
         paccanikamidaṃ hoti                   sabbalokena passataṃ.
         Yaṃ pare sukhato āhu                  tadariyā ahu dukkhato
         yaṃ pare dukkhato āhu               tadariyā sukhato vidū.
         Passa dhammaṃ duvijānaṃ                sammūḷhettha aviddasu
         nivutānaṃ tamo hoti                andhakāro apassataṃ.
         Satañca vivaṭaṃ hoti                  āloko passatāmiva
         santike na vijānanti              maggā dhammassa akovidā.
@Footnote: 1 Yu. sukhaṃ. evamuparipi. 2 Ma. itisaddo na dissati.
@3 Ma. Yu. casaddo natthi.
         Bhavarāgaparetehi                     bhavasotānusāribhi 1-
         māradheyyānupannebhi              nāyaṃ dhammo susambuddho 2-.
         Ko nu aññatramariyebhi            padaṃ sambuddhamarahati 3-
         yaṃ padaṃ sammadaññāya              parinibbanti anāsavāti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 159-161. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=216&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=216&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=216&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=216&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=216              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1126              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1126              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :