ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [203]   Ekaṃ   samayaṃ   bhagavā   bhaggesu   viharati   suṃsumāragire
bhesakaḷāvane   migadāye   .  atha  kho  nakulapitā  gahapati  yena  bhagavā
tenupasaṅkami    .pe.    ekamantaṃ   nisinno   kho   nakulapitā   gahapati
bhagavantaṃ   etadavoca   ko   nu  kho  bhante  hetu  ko  paccayo  yena
midhekacce   sattā   diṭṭhe   va   dhamme   no  parinibbāyanti  .  ko
pana   bhante   hetu  ko  paccayo  yena  midhekacce  sattā  diṭṭhe  va
dhamme parinibbāyantīti.
     {203.1}   Santi   kho   gahapati   cakkhuviññeyyā   rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
abhinandati    abhivadati    ajjhosāya    tiṭṭhati    tassa   taṃ   abhinandato
abhivadato     ajjhosāya     tiṭṭhato     tannissitaṃ    viññāṇaṃ    hoti
tadupādānaṃ   .   saupādāno   gahapati   bhikkhu  no  parinibbāyati  .pe.
Santi   kho   gahapati   jivhāviññeyyā  rasā  .pe.  santi  kho  gahapati
manoviññeyyā   dhammā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā
Rajaniyā    tañce    bhikkhu    abhinandati   abhivadati   ajjhosāya   tiṭṭhati
tassa    taṃ    abhinandato   abhivadato   ajjhosāya   tiṭṭhato   tannissitaṃ
viññāṇaṃ    hoti   tadupādānaṃ   .   saupādāno   gahapati   bhikkhu   no
parinibbāyati  .  ayaṃ  kho  gahapati  hetu  ayaṃ  paccayo  yena  midhekacce
sattā diṭṭhe va dhamme no parinibbāyanti.



             The Pali Tipitaka in Roman Character Volume 18 page 146-147. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=203&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=203&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=203&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=203&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=203              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1036              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1036              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :