ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [197]  Ye  te  bho  bhāradvāja  bhikkhū  bhāvitakāyā  bhāvitasīlā
bhāvitacittā    bhāvitapaññā    tesantaṃ   na   dukkaraṃ   hoti   2-  .
Ye   ca   kho   te  bho  bhāradvāja  bhikkhū  abhāvitakāyā  abhāvitasīlā
abhāvitacittā   abhāvitapaññā  tesantaṃ  dukkaraṃ  hoti  .  appekadā  bho
bhāradvāja   asubhato   manasikarissāmāti  3-  subhato  va  āgacchati  atthi
nu  kho  bho  bhāradvāja  añño  ca [4]- hetu añño ca paccayo yenime
daharā bhikkhū susū kāḷakesā .pe. Addhānañca āpādentīti.
     {197.1}  Vuttaṃ  kho  etaṃ mahārāja tena bhagavatā jānatā passatā
arahatā  sammāsambuddhena  etha  tumhe  bhikkhave  indriyesu  guttadvārā
viharatha   cakkhunā   rūpaṃ   disvā   mā   nimittaggāhino   ahuvattha   mā
anubyañjanaggāhino    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ   viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya     paṭipajjatha     rakkhatha    cakkhundriyaṃ    cakkhundriye    saṃvaraṃ
āpajjatha   .   sotena  saddaṃ  sutvā  .  ghānena  gandhaṃ  ghāyitvā .
Jivhāya  rasaṃ  sāyitvā  .  kāyena  phoṭṭhabbaṃ  phusitvā  .  manasā dhammaṃ
viññāya    mā    nimittaggāhino    ahuvattha   mā   anubyañjanaggāhino
yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā     akusalā     dhammā     anvāssaveyyuṃ    tassa    saṃvarāya
@Footnote: 1 Yu. itisaddo natthi .  2 Ma. tesaṃ taṃ sukaraṃ hoti .   3 Ma. karissāmīti.
@4 Ma. kho.

--------------------------------------------------------------------------------------------- page142.

Paṭipajjatha rakkhatha manindriyaṃ manindriye saṃvaraṃ āpajjathāti . Ayampi kho mahārāja hetu ayaṃ paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caranti addhānañca āpādentīti.


             The Pali Tipitaka in Roman Character Volume 18 page 141-142. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=197&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=197&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=197&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=197&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=197              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=945              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=945              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :