ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [167]   Santi   bhikkhave   cakkhuviññeyyā   rūpā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati
abhivadati   ajjhosāya   tiṭṭhati   .   ayaṃ  vuccati  bhikkhave  bhikkhu  bandho
cakkhuviññeyyesu   rūpesu   āvāsagato   mārassa   mārassa   vasaṃ  gato
yathākāmakaraṇīyo   pāpimato   .pe.   santi   bhikkhave   jivhāviññeyyā
rasā   .pe.   santi   bhikkhave   manoviññeyyā  dhammā  iṭṭhā  kantā
manāpā   piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati
abhivadati   ajjhosāya   tiṭṭhati   .   ayaṃ  vuccati  bhikkhave  bhikkhu  bandho
manoviññeyyesu   dhammesu   āvāsagato   mārassa   mārassa  vasaṃ  gato
yathākāmakaraṇīyo pāpimato.
     [168]   Santi   ca   kho  bhikkhave  cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
nābhinandati    nābhivadati    na   ajjhosāya   tiṭṭhati   .   ayaṃ   vuccati
Bhikkhave    bhikkhu   mutto   cakkhuviññeyyehi   rūpehi   na   āvāsagato
mārassa   na  mārassa  vasaṃ  gato  na  yathākāmakaraṇīyo  pāpimato  .pe.
Santi    bhikkhave    jivhāviññeyyā    rasā   .pe.   santi   bhikkhave
manoviññeyyā   dhammā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā   tañce   bhikkhu   na   abhinandati   na   abhivadati  na  ajjhosāya
tiṭṭhati   .   ayaṃ   vuccati   bhikkhave   bhikkhu   mutto   manoviññeyyehi
dhammehi   na   āvāsagato   mārassa   na   mārassa   vasaṃ   gato   na
yathākāmakaraṇīyo pāpimatoti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 115-116. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=167&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=167&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=167&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=167&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=167              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :