ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [74]  Sāvatthiyaṃ  1-  .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  sādhu  me
bhante   bhagavā   saṅkhittena   dhammaṃ   desetu   yamahaṃ   bhagavato   dhammaṃ
sutvā  eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  vihareyyanti .
Yaṃ  kho  bhikkhu  2-  anuseti  tena  saṅkhaṃ  gacchati  yaṃ  nānuseti  na tena
saṅkhaṃ gacchatīti. Aññātaṃ bhagavā aññātaṃ sugatāti.
     {74.1}   Yathākathaṃ   pana  tvaṃ  bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena   atthaṃ   ājānāsīti   .   rūpañce   bhante  anuseti  tena
saṅkhaṃ   gacchati   .   vedanañce   anuseti   .   saññañce  anuseti .
Saṅkhāre  ce  anuseti  .  viññāṇañce  anuseti  tena  saṅkhaṃ  gacchati.
Rūpañce  bhante  nānuseti  na  tena  saṅkhaṃ  gacchati. Vedanañce nānuseti
na  tena  saṅkhaṃ  gacchati  .  saññañce  .  saṅkhāre  ce . Viññāṇañce
@Footnote: 1 Po. sāvatthiyaṃ ārāme. Yu. sāvatthiārāme .  2 Po. bhikkhave.
Nānuseti   na   tena  saṅkhaṃ  gacchati  .  imassa  khvāhaṃ  bhante  bhagavatā
saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     [75]  Sādhu  sādhu  bhikkhu  sādhu  kho  tvaṃ  bhikkhu  mayā  saṅkhittena
bhāsitassa   vitthārena   atthaṃ   ājānāsi   .  rūpañce  bhikkhu  anuseti
tena  saṅkhaṃ  gacchati  .  vedanañce  .  saññañce  .  saṅkhāre  ce .
Viññāṇañce    anuseti    tena   saṅkhaṃ   gacchati   .   rūpañce   bhikkhu
nānuseti   na   tena   saṅkhaṃ   gacchati  .  vedanañce  .  saññañce .
Saṅkhāre   ce   .  viññāṇañce  nānuseti  na  tena  saṅkhaṃ  gacchati .
Imassa   kho   bhikkhu   mayā   saṅkhittena   bhāsitassa   evaṃ  vitthārena
attho daṭṭhabboti.
     [76]  Atha  kho  so  bhikkhu  bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   pakkāmi .
Atha   kho   so  bhikkhu  eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto
viharanto    nacirasseva   yassatthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ     pabbajanti     tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   vihāsi   khīṇā  jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  abbhaññāsi .
Aññataro ca pana so bhikkhu arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 17 page 43-44. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=74&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=74&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=74&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=74&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=74              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6431              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6431              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :