ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [6]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakkesu   viharati
devadahaṃ nāma sakyānaṃ nigamo.
    Atha  kho  sambahulā  pacchābhūmagāmikā  bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ   nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  icchāma
mayaṃ   bhante   pacchābhūmaṃ   janapadaṃ   gantuṃ   pacchābhūme   janapade  nivāsaṃ
kappetunti   .  apalokito  pana  vo  bhikkhave  sārīputtoti  .  na  kho
no   bhante   apalokito   āyasmā   sārīputtoti  apaloketha  bhikkhave
sārīputtaṃ    .   sārīputto   bhikkhave   paṇḍito   bhikkhūnaṃ   anuggāhako
sabrahmacārīnanti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [7]   Tena   kho   pana   samayena  āyasmā  sārīputto  bhagavato
avidūre   aññatarasmiṃ   elagalāgumbe  nisinno  hoti  .  atha  kho  te
bhikkhū   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   yenāyasmā  sārīputto  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
Kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho   te   bhikkhū   āyasmantaṃ   sārīputtaṃ   etadavocuṃ   icchāma   mayaṃ
āvuso    sārīputta   pacchābhūmaṃ   janapadaṃ   gantuṃ   pacchābhūme   janapade
nivāsaṃ kappetunti 1-. Apalokito no satthāti.
     {7.1}   Santi  hāvuso  nānāverajjagataṃ  bhikkhuṃ  pañhaṃ  pucchitāro
khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi    samaṇapaṇḍitāpi
paṇḍitā   hāvuso   manussā   vīmaṃsakā   kiṃvādāyasmantānaṃ   2-  satthā
kimakkhāyīti   .   kacci   vo   āyasmantānaṃ  dhammā  sussutā  suggahitā
sumanasikatā    sūpadhāritā   suppaṭividdhā   paññāya   yathā   byākaramānā
āyasmanto  vuttavādino  ceva  bhagavato  assatha  na  ca  bhagavantaṃ abhūtena
abbhācikkheyyātha  dhammassa  cānudhammaṃ  byākareyyātha na ca koci sahadhammiko
vādānupāto  3-  gārayhaṃ  ṭhānaṃ  āgaccheyyāti  .  dūratopi  kho  mayaṃ
āvuso   āgaccheyyāma   āyasmato   sārīputtassa   santike   etassa
bhāsitassa     atthamaññātuṃ    sādhu    vatāyasmantaṃ    yeva    sārīputtaṃ
paṭibhātu etassa bhāsitassa atthoti.
     [8]   Tenahāvuso   suṇātha   sādhukaṃ   manasikarotha  bhāsissāmīti .
Evamāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa  paccassosuṃ .
Āyasmā    sārīputto   etadavoca   santi   hāvuso   nānāverajjagataṃ
bhikkhuṃ     pañhaṃ     pucchitāro     khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi      samaṇapaṇḍitāpi     paṇḍitā     hāvuso     manussā
@Footnote: 1 Po. Ma. Yu. itisaddo natthi .  2 Ma. kiṃvādi panāyasmantānaṃ .  3 Po. Ma. Yu.
@vādānuvādo.
Vīmaṃsakā    kiṃvādāyasmantānaṃ   satthā   kimakkhāyīti   .   evaṃ   puṭṭhā
tumhe   āvuso   evaṃ   byākareyyātha   chandarāgavinayakkhāyī  kho  no
āvuso satthāti.
     {8.1}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi       paṇḍitā       hāvuso      manussā      vīmaṃsakā
kismiṃ   panāyasmantānaṃ   chandarāgavinayakkhāyī   satthāti   .  evaṃ  puṭṭhā
tumhe    āvuso    evaṃ    byākareyyātha    rūpe    kho   āvuso
chandarāgavinayakkhāyī    satthā    .    vedanāya    .    saññāya   .
Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti.
     {8.2}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi   paṇḍitā   hāvuso   manussā  vīmaṃsakā  kiṃ  panāyasmantānaṃ
ādīnavaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāya .
Saññāya   .   saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī  satthāti .
Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso avītarāgassa 1-
avītachandassa   avītapemassa   avītapipāsassa   avītapariḷāhassa   avītataṇhassa
tassa    rūpassa    vipariṇāmaññathābhāvā    uppajjanti   sokaparidevadukkha-
domanassupāyāsā  .  vedanāya  .  saññāya  .  saṅkhāresu avītarāgassa
.pe.     avītataṇhassa     tesaṃ     saṅkhārānaṃ    vipariṇāmaññathābhāvā
@Footnote: 1 Po. Ma. Yu. avigatarāgassātyādi pāṭho dissati. sabbattha īdisameva.
Uppajjanti      sokaparidevadukkhadomanassupāyāsā      .      viññāṇe
avītarāgassa   avītachandassa   avītapemassa   avītapipāpassa   avītapariḷāhassa
avītataṇhassa        tassa        viññāṇassa       vipariṇāmaññathābhāvā
uppajjanti     sokaparidevadukkhadomanassupāyāsā     .     idaṃ     kho
no  āvuso  ādīnavaṃ  disvā  rūpe  chandarāgavinayakkhāyī  satthā  1- .
Vedanāya   .  saññāya  .  saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī
satthāti.
     {8.3}  Evaṃ  byākatepi  kho  āvuso  assu  yeva  uttariṃ pañhaṃ
pucchitāro      khattiyapaṇḍitāpi     brāhmaṇapaṇḍitāpi     gahapatipaṇḍitāpi
samaṇapaṇḍitāpi   paṇḍitā   hāvuso   manussā  vīmaṃsakā  kiṃ  panāyasmantānaṃ
ānisaṃsaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāya .
Saññāya   .   saṅkhāresu  .  viññāṇe  chandarāgavinayakkhāyī  satthāti .
Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso vītarāgassa
vītachandassa   vītapemassa   vītapipāsassa   vītapariḷāhassa   vītataṇhassa  tassa
rūpassa       vipariṇāmaññathābhāvā      nuppajjanti     sokaparidevadukkha-
domanassupāyāsā  .  vedanāya  .  saññāya  .  saṅkhāresu  vītarāgassa
vītachandassa     vītapemassa    vītapipāsassa    vītapariḷāhassa    vītataṇhassa
tesaṃ        saṅkhārānaṃ        vipariṇāmaññathābhāvā        nuppajjanti
sokaparidevadukkhadomanassupāyāsā      .      viññāṇe      vītarāgassa
vītachandassa        vītapemassa        vītapipāsassa        vītapariḷāhassa
vītataṇhassa        tassa        viññāṇassa        vipariṇāmaññathābhāvā
@Footnote: 1 Po. Yu. satthāti.
Nuppajjanti   sokaparidevadukkhadomanassupāyāsā  .  idaṃ  kho  no  āvuso
ānisaṃsaṃ   disvā   rūpe   chandarāgavinayakkhāyī   satthā  .  vedanāyaṃ .
Saññāya. Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti.
     [9]  Akusale  cāvuso  dhamme  upasampajja  viharato diṭṭhe 1- ceva
dhamme   sukho   vihāro   abhavissa   avighāto   anupāyāso  apariḷāho
kāyassa   ca   bhedā   paraṃ   maraṇā  sugati  pāṭikaṅkhā  na  yidaṃ  bhagavā
akusalānaṃ   dhammānaṃ   pahānaṃ   vaṇṇeyya   .   yasmā  ca  kho  āvuso
akusale   dhamme   upasampajja   viharato   diṭṭhe   ceva  dhamme  dukkho
vihāro    savighāto   saupāyāso   sapariḷāho   kāyassa   ca   bhedā
paraṃ   maraṇā   duggati   pāṭikaṅkhā   tasmā   bhagavā  akusalānaṃ  dhammānaṃ
pahānaṃ vaṇṇeti.
     [10]   Kusale  cāvuso  dhamme  upasampajja  viharato  diṭṭhe  ceva
dhamme   dukkho   vihāro   abhavissa   savighāto  saupāyāso  sapariḷāho
kāyassa   ca   bhedā   paraṃ  maraṇā  duggati  pāṭikaṅkhā  na  yidaṃ  bhagavā
kusalānaṃ  dhammānaṃ  upasampadaṃ  vaṇṇeyya  .  yasmā  ca  kho āvuso kusale
dhamme  upasampajja  viharato  diṭṭhe  ceva  dhamme  sukho vihāro avighāto
anupāyāso   apariḷāho   kāyassa   ca   bhedā   paraṃ   maraṇā   sugati
pāṭikaṅkhā tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti.
    Idamavoca  āyasmā  sārīputto  .  attamanā  te  bhikkhū āyasmato
sārīputtassa bhāsitaṃ abhinandunti.
@Footnote: 1 Po. Yu. diṭṭheva.



             The Pali Tipitaka in Roman Character Volume 17 page 7-11. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=6&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=6&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=6&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=6&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=6              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6204              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6204              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :