ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
                      Vacchagottasaṃyuttaṃ
     [554]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  atha  kho  vacchagotto  paribbājako yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā    ekamantaṃ    nisīdi    .    ekamantaṃ    nisinno   kho
vacchagotto    paribbājako    bhagavantaṃ    etadavoca    ko   nu   kho
bho   gotama   hetu   ko  paccayo  yānīmāni  anekavihitāni  diṭṭhigatāni
loke   uppajjanti   sassato   lokoti   vā   asassato  lokoti  vā
antavā   lokoti   vā   anantavā  lokoti  vā  taṃ  jīvaṃ  taṃ  sarīranti
vā    aññaṃ    jīvaṃ    aññaṃ   sarīranti   vā   hoti   tathāgato   paraṃ
maraṇāti   vā   na   hoti   tathāgato   paraṃ   maraṇāti   vā  hoti  ca
na   ca   hoti   tathāgato   paraṃ   maraṇāti   vā   neva  hoti  na  na
hoti   tathāgato   paraṃ   maraṇāti  vāti  .  rūpe  kho  vaccha  aññāṇā
rūpasamudaye     aññāṇā    rūpanirodhe    aññāṇā    rūpanirodhagāminiyā
paṭipadāya    aññāṇā   evamimāni   anekavihitāni   diṭṭhigatāni   loke
uppajjanti   sassato   lokoti   vā   .pe.   neva   hoti   na   na
hoti   tathāgato   paraṃ   maraṇāti  vāti  .  ayaṃ  kho  vaccha  hetu  ayaṃ
paccayo    yānīmāni    anekavihitāni   diṭṭhigatāni   loke   uppajjanti
sassato   lokoti   vā   .pe.   neva  hoti  na  na  hoti  tathāgato
Paraṃ maraṇāti vāti.



             The Pali Tipitaka in Roman Character Volume 17 page 319-320. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=554&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=554&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=554&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=554&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=554              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8453              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8453              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :