![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
![]() |
![]() |
[533] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ supaṇṇānaṃ .pe. saṃsedajānaṃ supaṇṇānaṃ . upapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti . Idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī tassa sutaṃ hoti upapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā upapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjeyyanti . so kāyassa bhedā paraṃ maraṇā upapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā upapātikānaṃ supaṇṇānaṃ sahabyataṃ upapajjatīti.The Pali Tipitaka in Roman Character Volume 17 page 306. http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=533&items=1 Classified by [Item Number] :- http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=533&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_item_s.php?book=17&item=533&items=1 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem_s.php?book=17&item=533&items=1 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=17&i=533 Contents of The Tipitaka Volume 17 http://www.84000.org/tipitaka/read/?index_17
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com