ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [519]   Sāvatthī   .   catasso   imā  bhikkhave  nāgayoniyo .
Katamā   catasso   .   aṇḍajā   nāgā   jalābujā   nāgā  saṃsedajā
nāgā   upapātikā   nāgā   .   tatra   bhikkhave   aṇḍajehi  nāgehi
jalābujā   ca   saṃsedajā   ca   upapātikā   ca   nāgā  paṇītatarā .
Tatra   bhikkhave   aṇḍajehi   ca   jalābujehi  ca  nāgehi  saṃsedajā  ca
upapātikā   ca   nāgā   paṇītatarā   .   tatra  bhikkhave  aṇḍajehi  ca
jalābujehi  ca  saṃsedajehi  ca  nāgehi  upapātikā  nāgā  paṇītatarā .
Imā kho bhikkhave catasso nāgayoniyoti.
     [520]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca  ko
nu   kho  bhante  hetu  ko  paccayo  yena  midhekacce  aṇḍajā  nāgā
uposathaṃ   upavasanti   vossaṭṭhakāyā   3-   ca  bhavantīti  .  idha  bhikkhu
@Footnote: 1 Po. jalambujā .  2 Ma. Yu. opapātikā .  3 Yu. ossaṭṭhakāyā.

--------------------------------------------------------------------------------------------- page299.

Ekaccānaṃ aṇḍajānaṃ nāgānaṃ evaṃ hoti mayaṃ kho pubbe kāyena dvayakārino ahumha vācāya dvayakārino manasā dvayakārino te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapannā sacajja mayaṃ kāyena sucaritaṃ careyyāma 1- vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma evaṃ mayaṃ [2]- kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmāti . Ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacce aṇḍajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. [521] Sāvatthī . atha kho aññataro bhikkhu yena bhagavā .pe. ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce jalābujā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti . (sabbaṃ vitthāretabbaṃ) . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacce jalābujā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. [522] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce saṃsedajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti . @Footnote: 1 Po. sabbavāresu carāmāti dissati . 2 Po. khosaddo dissati.

--------------------------------------------------------------------------------------------- page300.

(sabbaṃ vitthāretabbaṃ) . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacce saṃsedajā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. [523] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce upapātikā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti . Idha bhikkhu ekaccānaṃ upapātikānaṃ nāgānaṃ evaṃ hoti mayaṃ kho pubbe kāyena dvayakārino ahumha vācāya dvayakārino manasā dvayakārino te mayaṃ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapannā sacajja mayaṃ kāyena sucaritaṃ careyyāma vācāya sucaritaṃ careyyāma manasā sucaritaṃ careyyāma evaṃ mayaṃ kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma handa mayaṃ etarahi kāyena sucaritaṃ carāma vācāya sucaritaṃ carāma manasā sucaritaṃ carāmāti . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacce upapātikā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti. [524] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ

--------------------------------------------------------------------------------------------- page301.

Upapajjatīti . idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī tassa sutaṃ hoti aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyyanti . so kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. [525] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti .pe. ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti. [526] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti .pe. ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. [527] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco

--------------------------------------------------------------------------------------------- page302.

Kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti . idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī tassa sutaṃ hoti upapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyyanti . so kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti. [528] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti . idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī tassa sutaṃ hoti aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyyanti . so annaṃ deti pānaṃ deti vatthaṃ deti yānaṃ deti mālaṃ deti gandhaṃ deti vilepanaṃ deti seyyaṃ deti āvasathaṃ deti padīpeyyaṃ deti . so kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo

--------------------------------------------------------------------------------------------- page303.

Yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti. [529] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā jalābujānaṃ nāgānaṃ .pe. saṃsedajānaṃ nāgānaṃ . upapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti . idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī tassa sutaṃ hoti upapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapajjeyyanti . so annaṃ deti pānaṃ deti vatthaṃ deti yānaṃ deti mālaṃ deti gandhaṃ deti vilepanaṃ deti seyyaṃ deti āvasathaṃ deti padīpeyyaṃ deti . so kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā upapātikānaṃ nāgānaṃ sahabyataṃ upapajjatīti . (iminā peyyālena saha dasa suttantā vitthārā catūsu yonīsu cattāḷīsaṃ veyyākaraṇā kātabbā dasa suttantā honti paṇṇāsaṃ suttantā honti). Nāgasaṃyuttaṃ.

--------------------------------------------------------------------------------------------- page304.

Tassuddānaṃ suddhakañca 1- paṇītataraṃ caturo ca uposathā tassa sutaṃ caturo ca dānūpakārā 2- caturo nāgehi suppakāsitāti. --------- @Footnote: 1 Yu. suddhikaṃ . 2 Ma. dānupakārā ca sāvatthiyaṃ.


             The Pali Tipitaka in Roman Character Volume 17 page 298-304. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=519&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=519&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=519&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=519&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=519              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8377              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8377              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :