ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [519]   Sāvatthī   .   catasso   imā  bhikkhave  nāgayoniyo .
Katamā   catasso   .   aṇḍajā   nāgā   jalābujā   nāgā  saṃsedajā
nāgā   upapātikā   nāgā   .   tatra   bhikkhave   aṇḍajehi  nāgehi
jalābujā   ca   saṃsedajā   ca   upapātikā   ca   nāgā  paṇītatarā .
Tatra   bhikkhave   aṇḍajehi   ca   jalābujehi  ca  nāgehi  saṃsedajā  ca
upapātikā   ca   nāgā   paṇītatarā   .   tatra  bhikkhave  aṇḍajehi  ca
jalābujehi  ca  saṃsedajehi  ca  nāgehi  upapātikā  nāgā  paṇītatarā .
Imā kho bhikkhave catasso nāgayoniyoti.
     [520]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .  atha  kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca  ko
nu   kho  bhante  hetu  ko  paccayo  yena  midhekacce  aṇḍajā  nāgā
uposathaṃ   upavasanti   vossaṭṭhakāyā   3-   ca  bhavantīti  .  idha  bhikkhu
@Footnote: 1 Po. jalambujā .  2 Ma. Yu. opapātikā .  3 Yu. ossaṭṭhakāyā.
Ekaccānaṃ   aṇḍajānaṃ   nāgānaṃ  evaṃ  hoti  mayaṃ  kho  pubbe  kāyena
dvayakārino   ahumha   vācāya   dvayakārino   manasā  dvayakārino  te
mayaṃ   kāyena   dvayakārino   vācāya  dvayakārino  manasā  dvayakārino
kāyassa   bhedā   paraṃ   maraṇā   aṇḍajānaṃ  nāgānaṃ  sahabyataṃ  upapannā
sacajja  mayaṃ  kāyena  sucaritaṃ  careyyāma  1-  vācāya  sucaritaṃ careyyāma
manasā  sucaritaṃ  careyyāma  evaṃ  mayaṃ  [2]-  kāyassa  bhedā paraṃ maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapajjeyyāma   handa   mayaṃ   etarahi   kāyena
sucaritaṃ   carāma   vācāya   sucaritaṃ  carāma  manasā  sucaritaṃ  carāmāti .
Ayaṃ   kho   bhikkhu   hetu   ayaṃ   paccayo   yena   midhekacce  aṇḍajā
nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti.
     [521]   Sāvatthī   .   atha   kho  aññataro  bhikkhu  yena  bhagavā
.pe.   ekamantaṃ   nisinno   kho   so   bhikkhu   bhagavantaṃ   etadavoca
ko   nu   kho  bhante  hetu  ko  paccayo  yena  midhekacce  jalābujā
nāgā   uposathaṃ   upavasanti   vossaṭṭhakāyā   ca   bhavantīti  .  (sabbaṃ
vitthāretabbaṃ)  .  ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo  yena midhekacce
jalābujā nāgā uposathaṃ upavasanti vossaṭṭhakāyā ca bhavantīti.
     [522]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacce
saṃsedajā   nāgā   uposathaṃ   upavasanti  vossaṭṭhakāyā  ca  bhavantīti .
@Footnote: 1 Po. sabbavāresu carāmāti dissati .  2 Po. khosaddo dissati.
(sabbaṃ   vitthāretabbaṃ)   .  ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo  yena
midhekacce    saṃsedajā    nāgā   uposathaṃ   upavasanti   vossaṭṭhakāyā
ca bhavantīti.
     [523]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacce
upapātikā   nāgā   uposathaṃ  upavasanti  vossaṭṭhakāyā  ca  bhavantīti .
Idha   bhikkhu   ekaccānaṃ   upapātikānaṃ   nāgānaṃ  evaṃ  hoti  mayaṃ  kho
pubbe   kāyena   dvayakārino   ahumha   vācāya   dvayakārino  manasā
dvayakārino   te   mayaṃ   kāyena   dvayakārino   vācāya  dvayakārino
manasā    dvayakārino    kāyassa   bhedā   paraṃ   maraṇā   upapātikānaṃ
nāgānaṃ   sahabyataṃ   upapannā   sacajja  mayaṃ  kāyena  sucaritaṃ  careyyāma
vācāya   sucaritaṃ   careyyāma   manasā   sucaritaṃ   careyyāma  evaṃ  mayaṃ
kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjeyyāma
handa   mayaṃ   etarahi   kāyena  sucaritaṃ  carāma  vācāya  sucaritaṃ  carāma
manasā   sucaritaṃ   carāmāti   .   ayaṃ   kho  bhikkhu  hetu  ayaṃ  paccayo
yena   midhekacce  upapātikā  nāgā  uposathaṃ  upavasanti  vossaṭṭhakāyā
ca bhavantīti.
     [524]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa    bhedā    paraṃ    maraṇā    aṇḍajānaṃ    nāgānaṃ    sahabyataṃ
Upapajjatīti   .  idha  bhikkhu  ekacco  kāyena  dvayakārī  hoti  vācāya
dvayakārī    manasā   dvayakārī   tassa   sutaṃ   hoti   aṇḍajā   nāgā
dīghāyukā    vaṇṇavanto   sukhabahulāti   .   tassa   evaṃ   hoti   aho
vatāhaṃ   kāyassa   bhedā   paraṃ   maraṇā   aṇḍajānaṃ   nāgānaṃ  sahabyataṃ
upapajjeyyanti   .   so   kāyassa   bhedā   paraṃ   maraṇā   aṇḍajānaṃ
nāgānaṃ   sahabyataṃ   upapajjati   .  ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo
yena   midhekacco   kāyassa   bhedā   paraṃ   maraṇā  aṇḍajānaṃ  nāgānaṃ
sahabyataṃ upapajjatīti.
     [525]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa    bhedā    paraṃ    maraṇā    jalābujānaṃ    nāgānaṃ   sahabyataṃ
upapajjatīti  .pe.  ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo  yena midhekacco
kāyassa bhedā paraṃ maraṇā jalābujānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
     [526]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa   bhedā   paraṃ  maraṇā  saṃsedajānaṃ  nāgānaṃ  sahabyataṃ  upapajjatīti
.pe.   ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo  yena  midhekacco  kāyassa
bhedā paraṃ maraṇā saṃsedajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.
     [527]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
Kāyassa    bhedā    paraṃ    maraṇā    upapātikānaṃ   nāgānaṃ   sahabyataṃ
upapajjatīti   .  idha  bhikkhu  ekacco  kāyena  dvayakārī  hoti  vācāya
dvayakārī   manasā   dvayakārī   tassa   sutaṃ   hoti   upapātikā  nāgā
dīghāyukā    vaṇṇavanto   sukhabahulāti   .   tassa   evaṃ   hoti   aho
vatāhaṃ   kāyassa   bhedā   paraṃ   maraṇā  upapātikānaṃ  nāgānaṃ  sahabyataṃ
upapajjeyyanti   .   so   kāyassa   bhedā   paraṃ  maraṇā  upapātikānaṃ
nāgānaṃ   sahabyataṃ   upapajjati   .  ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo
yena   midhekacco   kāyassa   bhedā  paraṃ  maraṇā  upapātikānaṃ  nāgānaṃ
sahabyataṃ upapajjatīti.
     [528]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa    bhedā    paraṃ    maraṇā    aṇḍajānaṃ    nāgānaṃ    sahabyataṃ
upapajjatīti   .  idha  bhikkhu  ekacco  kāyena  dvayakārī  hoti  vācāya
dvayakārī    manasā   dvayakārī   tassa   sutaṃ   hoti   aṇḍajā   nāgā
dīghāyukā    vaṇṇavanto   sukhabahulāti   .   tassa   evaṃ   hoti   aho
vatāhaṃ   kāyassa   bhedā   paraṃ   maraṇā   aṇḍajānaṃ   nāgānaṃ  sahabyataṃ
upapajjeyyanti   .   so   annaṃ  deti  pānaṃ  deti  vatthaṃ  deti  yānaṃ
deti   mālaṃ   deti  gandhaṃ  deti  vilepanaṃ  deti  seyyaṃ  deti  āvasathaṃ
deti   padīpeyyaṃ  deti  .  so  kāyassa  bhedā  paraṃ  maraṇā  aṇḍajānaṃ
nāgānaṃ   sahabyataṃ   upapajjati   .  ayaṃ  kho  bhikkhu  hetu  ayaṃ  paccayo
Yena   midhekacco   kāyassa   bhedā   paraṃ   maraṇā  aṇḍajānaṃ  nāgānaṃ
sahabyataṃ upapajjatīti.
     [529]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa   bhedā   paraṃ   maraṇā  jalābujānaṃ  nāgānaṃ  .pe.  saṃsedajānaṃ
nāgānaṃ   .   upapātikānaṃ  nāgānaṃ  sahabyataṃ  upapajjatīti  .  idha  bhikkhu
ekacco  kāyena  dvayakārī  hoti  vācāya  dvayakārī  manasā  dvayakārī
tassa    sutaṃ    hoti    upapātikā    nāgā    dīghāyukā   vaṇṇavanto
sukhabahulāti   .   tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa  bhedā  paraṃ
maraṇā    upapātikānaṃ    nāgānaṃ   sahabyataṃ   upapajjeyyanti   .   so
annaṃ   deti   pānaṃ   deti   vatthaṃ   deti   yānaṃ   deti  mālaṃ  deti
gandhaṃ   deti   vilepanaṃ   deti   seyyaṃ  deti  āvasathaṃ  deti  padīpeyyaṃ
deti   .   so   kāyassa   bhedā   paraṃ  maraṇā  upapātikānaṃ  nāgānaṃ
sahabyataṃ   upapajjati   .   ayaṃ   kho   bhikkhu  hetu  ayaṃ  paccayo  yena
midhekacco    kāyassa    bhedā   paraṃ   maraṇā   upapātikānaṃ   nāgānaṃ
sahabyataṃ   upapajjatīti   .   (iminā   peyyālena   saha  dasa  suttantā
vitthārā    catūsu   yonīsu   cattāḷīsaṃ   veyyākaraṇā   kātabbā   dasa
suttantā honti paṇṇāsaṃ suttantā honti).
                       Nāgasaṃyuttaṃ.
                        Tassuddānaṃ
         suddhakañca 1- paṇītataraṃ        caturo ca uposathā
         tassa sutaṃ caturo ca                dānūpakārā 2- caturo
         nāgehi suppakāsitāti.
                       ---------
@Footnote: 1 Yu. suddhikaṃ .  2 Ma. dānupakārā ca sāvatthiyaṃ.



             The Pali Tipitaka in Roman Character Volume 17 page 298-304. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=519&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=519&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=519&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=519&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=519              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8377              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8377              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :