ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
              Diṭṭhisaṃyutte dutiyapeyyālo dutiyo 1-
     [445]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi  uppajjati  na  vātā  vāyanti  na  najjo
sandanti   na   gabbhiniyo   vijāyanti   na   candimasuriyā   udenti   vā
apenti   vā   esikaṭṭhāyiṭṭhitāti   .  bhagavaṃmūlakā  no  bhante  dhammā
.pe.   rūpe   kho  bhikkhave  sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ
diṭṭhi   uppajjati   na   vātā   vāyanti  .pe.  esikaṭṭhāyiṭṭhitāti .
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti.
     [446]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .pe.   vipariṇāmadhammaṃ   api  nu  taṃ  anupādāya  evaṃ
diṭṭhi   uppajjeyya   na  vātā  vāyanti  .pe.  esikaṭṭhāyiṭṭhitāti .
No   hetaṃ  bhante  .  iti  kho  bhikkhave  dukkhe  sati  dukkhaṃ  upādāya
dukkhaṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati  na  vātā  vāyanti  .pe.
Esikaṭṭhāyiṭṭhitāti   .   vedanā   .pe.   saññā   .   saṅkhārā .
Viññāṇaṃ   niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ  bhante  .  .pe.
Vipariṇāmadhammaṃ   api   nu   taṃ   anupādāya   evaṃ   diṭṭhi   uppajjeyya
na      vātā      vāyanti     .pe.     esikaṭṭhāyiṭṭhitāti    .
@Footnote: 1 Ma. dutiyagamanavagga-vātasutta.
No   hetaṃ  bhante  .  iti  kho  bhikkhave  dukkhe  sati  dukkhaṃ  upādāya
dukkhaṃ   abhinivissa   evaṃ   diṭṭhi  uppajjati  1-  na  vātā  vāyanti  na
najjo   sandanti   na   gabbhiniyo   vijāyanti   na  candimasuriyā  udenti
vā   apenti   vā  esikaṭṭhāyiṭṭhitāti  .  (purimagamanāni  hi  aṭṭhārasa
veyyākaraṇāni vitthārāni).



             The Pali Tipitaka in Roman Character Volume 17 page 266-267. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=445&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=445&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=445&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=445&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=445              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :