ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [425]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   natthi   dinnaṃ   natthi   yiṭṭhaṃ
natthi    hutaṃ    natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko   natthi
ayaṃ   loko   natthi   paraloko   natthi   mātā   natthi   pitā   natthi
sattā    upapātikā    natthi    loke    samaṇabrāhmaṇā    sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedenti   cātummahābhūtikoyaṃ   puriso   yadā   1-  kālaṃ
karoti    paṭhavī   paṭhavīkāyaṃ   anupeti   anupagacchati   āpo   āpokāyaṃ
anupeti   anupagacchati   tejo   tejokāyaṃ   anupeti  anupagacchati  vāyo
vāyokāyaṃ   anupeti   anupagacchati   ākāsaṃ   indriyāni  saṅkamanti  2-
āsandipañcamā    purisā    mataṃ    ādāya   gacchati   yāva   āhaḷanā
padāni    paññāyanti    kāpotakāni   aṭṭhīni   bhavanti   bhassantā   3-
āhutiyo   dattupaññattamidaṃ  4-  dānaṃ  nāma  tesaṃ  tucchaṃ  musā  vilāpo
ye   keci  atthikavādaṃ  vadanti  bāle  ca  paṇḍite  ca  kāyassa  bhedā
ucchijjanti vinassanti na honti parammaraṇāti.
     {425.1}  Bhagavaṃmūlakā no bhante dhammā .pe. Rūpe kho bhikkhave sati
rūpaṃ  upādāya  rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati natthi dinnaṃ natthi yiṭṭhaṃ
.pe.  kāyassa  bhedā  ucchijjanti  vinassanti  na honti parammaraṇā 5-.
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
@Footnote: 1 Po. yathākālaṃ .   2 pakkamantīti vā pāṭho .  3 bhasmantātipi pāṭho.
@Yu. bhasmantāhutiyo. 4 Ma. dattupaññattaṃ yadidaṃ dānaṃ tesaṃ .   5 Ma. parammaraṇāti.
Sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
natthi   dinnaṃ  natthi  yiṭṭhaṃ  .pe.  kāyassa  bhedā  ucchijjanti  vinassanti
na honti parammaraṇā.
     [426]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  api  nu  taṃ
anupādāya    evaṃ   diṭṭhi   uppajjeyya   natthi   dinnaṃ   natthi   yiṭṭhaṃ
.pe.  kāyassa  bhedā  ucchijjanti  vinassanti  na  honti  parammaraṇāti.
No   hetaṃ   bhante   .   vedanā   .pe.   saññā  .  saṅkhārā .
Viññāṇaṃ   niccaṃ   vā   aniccaṃ   vāti   .  aniccaṃ  bhante  .pe.  api
nu   taṃ   anupādāya   evaṃ   diṭṭhi   uppajjeyya   natthi   dinnaṃ  natthi
yiṭṭhaṃ   .pe.   kāyassa   bhedā   ucchijjanti   vinassanti   na   honti
parammaraṇāti   .   no   hetaṃ   bhante   .   yampidaṃ   diṭṭhaṃ  sutaṃ  mutaṃ
viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā  taṃpi  niccaṃ  vā  aniccaṃ
vāti   .   aniccaṃ  bhante  .pe.  api  nu  taṃ  anupādāya  evaṃ  diṭṭhi
uppajjeyya   natthi   dinnaṃ   natthi  yiṭṭhaṃ  .pe.  ye  keci  atthikavādaṃ
vadanti    bāle    ca    paṇḍite   ca   kāyassa   bhedā   ucchijjanti
vinassanti na honti parammaraṇāti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu ṭhānesu kaṅkhā pahīnā
hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   .pe.  dukkhanirodhagāminiyā
paṭipadāyapissa     kaṅkhā     pahīnā     hoti     .    ayaṃ    vuccati
Bhikkhave     ariyasāvako     sotāpanno     avinipātadhammo     niyato
sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 254-256. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=425&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=425&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=425&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=425&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=425              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8144              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8144              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :