ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
               Rādhasaṃyutte āyācanavaggo tatiyo
     [389]   Sāvatthī   .   atha  kho  āyasmā  rādho  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  rādho  bhagavantaṃ  etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti  .  yo  kho  rādha  māro tatra te chando pahātabbo [1]-
ko   ca   rādha  māro  .  rūpaṃ  kho  rādha  māro  tatra  te  chando
pahātabbo    vedanā    māro    tatra    te    chando   pahātabbo
saññā    .    saṅkhārā    māro   tatra   te   chando   pahātabbo
viññāṇaṃ   māro   tatra   te   chando  pahātabbo  .  yo  kho  rādha
māro   tatra   te   chando   pahātabbo   .   rāgo  pahātabbo .
Chandarāgo pahātabboti.
     [390]    Yo    kho   rādha   māradhammo   tatra   te   chando
pahātabbo. Rāgo pahātabbo. Chandarāgo pahātabbo.
     [391] Yaṃ kho rādha aniccaṃ.
     [392] Yo kho rādha aniccadhammo.
     [393] Yaṃ kho rādha dukkhaṃ.
     [394] Yo kho rādha dukkhadhammo.
@Footnote:[1] Ma. sabbatthantare rāgo pahātabbo chandarāgo pahātabboti dissati.
     [395] Yo kho rādha anattā.
     [396] Yo kho rādha anattadhammo.
     [397] Yo kho rādha khayadhammo.
     [398] Yo kho rādha vayadhammo.
     [399]    Yo   kho   rādha   samudayadhammo   tatra   te   chando
pahātabbo. Rāgo pahātabbo. Chandarāgo pahātabboti.
     [400]   Sāvatthī   .   atha  kho  āyasmā  rādho  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    .pe.    bhagavantaṃ    etadavoca   sādhu
me   bhante   bhagavā   saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato  dhammaṃ
sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.
     {400.1}  Yo  kho rādha nirodhadhammo tatra te chando pahātabbo.
Rāgo  pahātabbo  .  chandarāgo pahātabbo. Ko ca rādha nirodhadhammo.
Rūpaṃ   kho  rādha  nirodhadhammo  tatra  te  chando  pahātabbo  .  rāgo
pahātabbo   .   chandarāgo   pahātabbo   .   vedanā  .  saññā .
Saṅkhārā   .   viññāṇaṃ  nirodhadhammo  tatra  te  chando  pahātabbo .
Rāgo   pahātabbo   .   chandarāgo   pahātabbo   .  yo  kho  rādha
nirodhadhammo   tatra   te  chando  pahātabbo  .  rāgo  pahātabbo .
Chandarāgo pahātabboti.
                   Āyācanavaggo tatiyo.
                        Tassuddānaṃ
         māro ca māradhammo ca       aniccehi 1- apare duve
         dukkhehi dve vuttā          anattehi tatheva ca
         khayavayasamudayaṃ                    nirodhadhammena dvādasāti.
                      ----------
@Footnote: 1 Ma. Yu. aniccena.



             The Pali Tipitaka in Roman Character Volume 17 page 243-245. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=389&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=389&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=389&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=389&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=389              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8108              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8108              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :