ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [322]  Ekaṃ  samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito
bārāṇasiyaṃ   viharanti   isipatane   migadāye   .   atha   kho  āyasmā
mahākoṭṭhito      sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     .pe.

--------------------------------------------------------------------------------------------- page211.

Ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sārīputtaṃ etadavoca avijjā avijjāti āvuso sārīputta vuccati katamā nu kho āvuso avijjā kittāvatā ca avijjāgato hotīti. {322.1} Idhāvuso assutavā puthujjano samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ nappajānāti vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ nappajānāti samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ nappajānāti samudayadhammaṃ vedanaṃ .pe. vayadhammaṃ vedanaṃ .pe. samudayavayadhammaṃ vedanaṃ .pe. samudayadhammaṃ saññaṃ .pe. samudayadhamme saṅkhāre .pe. vayadhamme saṅkhāre . Samudayavayadhamme saṅkhāre samudayavayadhammā saṅkhārāti yathābhūtaṃ nappajānāti samudayadhammaṃ viññāṇaṃ .pe. vayadhammaṃ viññāṇaṃ . Samudayavayadhammaṃ viññāṇaṃ samudayavayadhammaṃ viññāṇanti yathābhūtaṃ nappajānāti . ayaṃ vuccatāvuso 1- avijjā ettāvatā ca avijjāgato hotīti.


             The Pali Tipitaka in Roman Character Volume 17 page 210-211. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=322&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=322&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=322&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=322&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=322              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :