ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page210.

[321] Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca vijjā vijjāti bhante vuccati katamā nu kho bhante vijjā kittāvatā ca vijjāgato hotīti. {321.1} Idha bhikkhu sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ rūpanti yathābhūtaṃ pajānāti vayadhammaṃ rūpaṃ vayadhammaṃ rūpanti yathābhūtaṃ pajānāti samudayavayadhammaṃ rūpaṃ samudayavayadhammaṃ rūpanti yathābhūtaṃ pajānāti samudayadhammaṃ vedanaṃ samudayadhammā vedanāti yathābhūtaṃ pajānāti vayadhammaṃ vedanaṃ vayadhammā vedanāti yathābhūtaṃ pajānāti samudayavayadhammaṃ vedanaṃ samudayavayadhammā vedanāti yathābhūtaṃ pajānāti samudayadhammaṃ saññaṃ .pe. pajānāti samudayadhamme saṅkhāre samudayadhammā saṅkhārāti yathābhūtaṃ pajānāti vayadhamme saṅkhāre vayadhammā saṅkhārāti yathābhūtaṃ pajānāti samudayavayadhamme saṅkhāre samudayavayadhammā saṅkhārāti yathābhūtaṃ pajānāti samudayadhammaṃ viññāṇaṃ samudayadhammaṃ viññāṇanti yathābhūtaṃ pajānāti vayadhammaṃ viññāṇaṃ vayadhammaṃ viññāṇanti yathābhūtaṃ pajānāti samudayavayadhammaṃ viññāṇaṃ samudayavayadhammaṃ viññāṇanti yathābhūtaṃ pajānāti . ayaṃ vuccati bhikkhu vijjā ettāvatā ca vijjāgato hotīti.


             The Pali Tipitaka in Roman Character Volume 17 page 210. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=321&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=321&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=321&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=321&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=321              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8047              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8047              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :