ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
          Khandhasaṃyuttassa cullapaṇṇāsake avijjāvaggo tatiyo
     [320]   Sāvatthī   .   atha   kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā   .pe.   ekamantaṃ   nisinno   kho   so
bhikkhu    bhagavantaṃ    etadavoca    avijjā   avijjāti   bhante   vuccati
katamā nu kho bhante avijjā kittāvatā ca avijjāgato hotīti.
     {320.1}   Idha   bhikkhu   assutavā   puthujjano   samudayadhammaṃ  rūpaṃ
samudayadhammaṃ    rūpanti   yathābhūtaṃ   nappajānāti   vayadhammaṃ   rūpaṃ   vayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayadhammaṃ    vedanaṃ   samudayadhammā
vedanāti   yathābhūtaṃ   nappajānāti   vayadhammaṃ  vedanaṃ  vayadhammā  vedanāti
yathābhūtaṃ    nappajānāti    .pe.    nappajānāti    samudayadhammaṃ    saññaṃ
.pe.   nappajānāti   samudayadhamme   saṅkhāre   samudayadhammā  saṅkhārāti
yathābhūtaṃ    nappajānāti    vayadhamme   saṅkhāre   vayadhammā   saṅkhārāti
yathābhūtaṃ    nappajānāti    samudayavayadhamme    saṅkhāre    samudayavayadhammā
saṅkhārāti    yathābhūtaṃ   nappajānāti   samudayadhammaṃ   viññāṇaṃ   samudayadhammaṃ
viññāṇanti    yathābhūtaṃ    nappajānāti    vayadhammaṃ    viññāṇaṃ    vayadhammaṃ
viññāṇanti      yathābhūtaṃ     nappajānāti     samudayavayadhammaṃ     viññāṇaṃ
samudayavayadhammaṃ     viññāṇanti     yathābhūtaṃ     nappajānāti    .    ayaṃ
vuccati bhikkhu avijjā ettāvatā ca avijjāgato hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 209. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=320&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=320&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=320&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=320&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=320              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8047              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8047              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :