ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [319]  Sāvatthī  .  tatra  kho  .  ekamantaṃ nisinno kho āyasmā
kappo   bhagavantaṃ   etadavoca   kathaṃ   nu   kho   bhante   jānato  kathaṃ
passato   imasmiñca   saviññāṇake   kāye   bahiddhā   ca  sabbanimittesu
ahaṅkāramamaṅkāramānāpagataṃ    mānasaṃ   hoti   vidhā   samatikkantaṃ   santaṃ
suvimuttanti   .   yaṅkiñci   kappa   rūpaṃ   atītānāgatapaccuppannaṃ   .pe.
Sabbaṃ   rūpaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ
yathābhūtaṃ    sammappaññāya    disvā    anupādā    vimutto   hoti  .
Yā  kāci  vedanā  .  yā  kāci saññā. Ye keci saṅkhārā. Yaṅkiñci
viññāṇaṃ      atītānāgatapaccuppannaṃ      ajjhattaṃ      vā     bahiddhā
Vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya  disvā  anupādā  vimutto  hoti .
Evaṃ  kho  kappa  jānato  evaṃ  passato  imasmiñca  saviññāṇake  kāye
bahiddhā   ca   sabbanimittesu   ahaṅkāramamaṅkāramānāpagataṃ   mānasaṃ  hoti
vidhā samatikkantaṃ santaṃ suvimuttanti.
                   Dhammakathikavaggo samatto.
                        Tassuddānaṃ
         avijjavijjā dve kathikā      bandhanā parimuccitā dve
         saññojanaṃ upādānaṃ           sīlaṃ sutavā dve ca kappenāti 1-.
                      -----------
@Footnote: 1 Sī. sīlavā dve ca kappināti.



             The Pali Tipitaka in Roman Character Volume 17 page 207-208. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=319&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=319&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=319&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=319&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=319              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :