ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [231]   Ekaṃ  samayaṃ  sambahulā  therā  bhikkhū  bārāṇasiyaṃ  viharanti
isipatane   migadāye   .   atha   kho   āyasmā   channo  sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito   apāpuraṇaṃ   2-   ādāya   vihārena   vihāraṃ
upasaṅkamitvā  there  bhikkhū  etadavoca  ovadantu  maṃ  āyasmanto therā
anusāsantu   maṃ   āyasmanto  therā  karontu  me  āyasmanto  therā
dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti.
     [232]   Evaṃ  vutte  therā  bhikkhū  āyasmantaṃ  channaṃ  etadavocuṃ
rūpaṃ   kho   āvuso   channa   aniccaṃ  vedanā  aniccā  saññā  aniccā
saṅkhārā   aniccā   viññāṇaṃ   aniccaṃ   .   rūpaṃ  anattā  vedanā .
Saññā    .    saṅkhārā   .   viññāṇaṃ   anattā   sabbe   saṅkhārā
aniccā   sabbe   dhammā   anattāti  .  atha  kho  āyasmato  channassa
etadahosi  mayhaṃpi  kho  3-  evaṃ  hoti  rūpaṃ aniccaṃ vedanā. Saññā.
Saṅkhārā  .  viññāṇaṃ  aniccaṃ  .  rūpaṃ  anattā  vedanā  .  saññā .
Saṅkhārā   .   viññāṇaṃ   anattā    sabbe  saṅkhārā  aniccā  sabbe
dhammā   anattāti   atha   ca    pana   me  sabbasaṅkhārasamathe  sabbūpadhi-
paṭinissagge   taṇhakkhaye   virāge   nirodhe   nibbāne   cittaṃ    na
pakkhandati   na   pasīdati    na   santiṭṭhati  na  4-  vimuccati  paritassanā-
upādānaṃ    uppajjati    paccudāvattati   mānasaṃ   atha   kocarahi   me
@Footnote: 1 Yu. khemakassa cāti .  2 Ma. Yu. avāpuraṇaṃ .  3 Ma. Yu. etanti dissati.
@4 Ma. nādhimuccati.
Attāti  .  na  kho  panetaṃ  1-  dhammaṃ  passato  hoti  ko  nu kho me
tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti.
     [233]   Atha   kho   āyasmato   channassa   etadahosi  ayaṃ  kho
āyasmā   ānando   kosambiyaṃ   viharati   ghositārāme   satthu   ceva
saṃvaṇṇito   sambhāvito   ca   viññūnaṃ   sabrahmacārīnaṃ   pahoti   ca   me
āyasmā   ānando   tathā   dhammaṃ   desetuṃ   yathāhaṃ  dhammaṃ  passeyyaṃ
atthi   ca   me   āyasmante   ānande  tāvatikā  vissaṭṭhi  yannūnāhaṃ
yenāyasmā  ānando  tenupasaṅkameyyanti  .  atha  kho  āyasmā channo
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya   yena  kosambī  ghositārāmo
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmatā
ānandena   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  āyasmā  channo āyasmantaṃ
ānandaṃ etadavoca
     {233.1}    ekamidāhaṃ   āvuso   ānanda   samayaṃ   bārāṇasiyaṃ
viharāmi    isipatane   migadāye   atha   khvāhaṃ   āvuso   sāyaṇhasamayaṃ
paṭisallānā     vuṭṭhito    apāpuraṇaṃ    ādāya    vihārena    vihāraṃ
upasaṅkamitvā   2-  there  bhikkhū  etadavocaṃ  ovadantu  maṃ  āyasmanto
therā   anusāsantu   maṃ  āyasmanto  therā  karontu  me  āyasmanto
therā  dhammiṃ  kathaṃ  yathāhaṃ  dhammaṃ  passeyyanti  .  evaṃ vutte maṃ āvuso
therā   bhikkhū  etadavocuṃ  rūpaṃ  kho  āvuso  channa  aniccaṃ  vedanā .
Saññā   .   saṅkhārā   .   viññāṇaṃ  aniccaṃ  .  rūpaṃ  anattā  .pe.
@Footnote: 1 Ma. panevaṃ .   2 Ma. upasaṅkamiṃ.
Viññāṇaṃ    anattā    sabbe    saṅkhārā    aniccā   sabbe   dhammā
anattāti.
     {233.2}   Tassa   mayhaṃ  āvuso  etadahosi  mayhaṃpi  kho  evaṃ
hoti    rūpaṃ   aniccaṃ   .pe.   viññāṇaṃ   aniccaṃ   .   rūpaṃ   anattā
vedanā   .   saññā   .   saṅkhārā   .   viññāṇaṃ   anattā  sabbe
saṅkhārā   aniccā   sabbe   dhammā   anattāti   atha   ca   pana  me
sabbasaṅkhārasamathe    sabbūpadhipaṭinissagge   taṇhakkhaye   virāge   nirodhe
nibbāne   cittaṃ   na   pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
paritassanāupādānaṃ    uppajjati   paccudāvattati   mānasaṃ   atha   kocarahi
me  attāti  .  na  kho  panetaṃ  dhammaṃ  passato  hoti  ko  nu kho me
tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti.
     {233.3}   Tassa  mayhaṃ  āvuso  etadahosi  ayaṃ  kho  āyasmā
ānando   kosambiyaṃ   viharati   ghositārāme   satthu   ceva   saṃvaṇṇito
sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ  pahoti  ca  me  āyasmā ānando
tathā  dhammaṃ  desetuṃ  yathāhaṃ  dhammaṃ passeyyaṃ atthi ca āyasmante ānande
tāvatikā  vissaṭṭhi  yannūnāhaṃ  yenāyasmā  ānando tenupasaṅkameyyanti.
Ovadatu  maṃ  āyasmā  ānando anusāsatu maṃ āyasmā ānando karotu me
āyasmā ānando dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti.
     [234]  Ettakenapi  mayaṃ  āyasmato  channassa  attamanā  abhiraddhā
taṃ  1-  āyasmā  channo  āviakāsisi  2-  khīlaṃ  pabhindi 3- odahāvuso
@Footnote: 1 Ma. api nāma taṃ .  2 Ma. Yu. āviakāsi .  3 Ma. bhinadi.
Channa   sotaṃ   bhabbosi   dhammaṃ   viññātunti   .   atha  kho  āyasmato
channassa    tāvatakeneva    uḷāraṃ   pītipā   mojjaṃ   uppajji   bhabbo
kirasmi dhammaṃ viññātunti.
     {234.1}  Sammukhā  metaṃ  āvuso channa bhagavato sutaṃ sammukhā [1]-
paṭiggahitaṃ   kaccānagottaṃ   bhikkhuṃ   ovadantassa  dvayanissito  khvāyaṃ  2-
kaccāna   loko  yebhuyyena  atthitañceva  natthitañca  .  lokasamudayaṃ  kho
kaccāna   yathābhūtaṃ  sammappaññāya  passato  yā  loke  natthitā  sā  na
hoti  .  lokanirodhaṃ  kho  kaccāna  yathābhūtaṃ  sammappaññāya  passato  yā
loke   atthitā   sā   na   hoti   .   upāyupādānābhinivesavinibandho
khvāyaṃ   kaccāna   loko   yebhuyyena   tassa   upāyupādānaṃ   cetaso
adhiṭṭhānābhinivesānusayaṃ   na   upeti  na  upādiyati  na  adhiṭṭhāti  attā
meti   dukkhameva   uppajjamānaṃ   uppajjati   dukkhaṃ  nirujjhamānaṃ  nirujjhatīti
na   kaṅkhati   na  vicikicchati  aparappaccayā  ñāṇamevassa  ettha  hoti .
Ettāvatā  kho  kaccāna  sammādiṭṭhi  hoti  .  sabbamatthīti  kho kaccāna
ayameko  anto  sabbaṃ  natthīti  ayaṃ  dutiyo  anto. Ete te kaccāna
ubho  ante  anupagamma  majjhena  tathāgato  dhammaṃ  deseti avijjāpaccayā
saṅkhārā  saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa
samudayo  hoti  .  avijjāya   tveva  asesavirāganirodhā  saṅkhāranirodho
.pe.  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hotīti. Evametaṃ
āvuso   ānanda   hoti   yesaṃ  āyasmantānaṃ  tādisā  sabrahmacārayo
@Footnote: 1 Yu. casaddo dissati .  2 Ma. khavāhaṃ.
Anukampakā     atthakāmā    ovādakā    anusāsakā    idañca    pana
me āyasmato ānandassa dhammadesanaṃ sutvā dhammo abhisamitoti 1-.



             The Pali Tipitaka in Roman Character Volume 17 page 162-166. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=231&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=231&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=231&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=231&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=231              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7643              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :