ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [120]  Katamā  ca  bhikkhave vedanā. Cha yime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    .pe.    manosamphassajā    vedanā   .
Ayaṃ    vuccati    bhikkhave   vedanā   .   phassasamudayā   vedanāsamudayo
Phassanirodhā    vedanānirodho    ayameva   ariyo   aṭṭhaṅgiko   maggo
vedanānirodhagāminīpaṭipadā    .    seyyathīdaṃ    .    sammādiṭṭhi   .p.
Sammāsamādhi   .   yaṃ   vedanaṃ   paṭicca   uppajjati  sukhaṃ  somanassaṃ  ayaṃ
vedanāya   assādo  yā  1-  vedanā  aniccā  dukkhā  vipariṇāmadhammā
ayaṃ  vedanāya  ādīnavo  yo  vedanāya  chandarāgavinayo  chandarāgappahānaṃ
idaṃ vedanāya nissaraṇaṃ.
     {120.1} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanaṃ
abhiññāya   evaṃ  vedanāsamudayaṃ  abhiññāya  evaṃ  vedanānirodhaṃ  abhiññāya
evaṃ   vedanānirodhagāminīpaṭipadaṃ   abhiññāya   evaṃ   vedanāya   assādaṃ
abhiññāya   evaṃ  vedanāya  ādīnavaṃ  abhiññāya  evaṃ  vedanāya  nissaraṇaṃ
abhiññāya   vedanāya   nibbidāya   virāgāya   nirodhāya   paṭipannā  te
supaṭipannā  ye  supaṭipannā  te  imasmiṃ  dhammavinaye gādhanti. Ye ca kho
keci   bhikkhave   samaṇā   vā  brāhmaṇā  vā  evaṃ  vedanaṃ  abhiññāya
.pe. Vaṭṭaṃ tesaṃ natthi paññāpanāya.



             The Pali Tipitaka in Roman Character Volume 17 page 77-78. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=120&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=120&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=120&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=120&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=120              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6698              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6698              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :