ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [111]   Evaṃ  vimuccamāno  bhante  bhikkhu  chindeyya  orambhāgiyāni
saññojanāni   .   kathaṃ   pana   bhante  jānato  kathaṃ  passato  anantarā
āsavānaṃ  khayo  hotīti  .  idha  bhikkhu  assutavā  puthujjano  .pe.  1-
atasitāye  ṭhāne  tāsaṃ  āpajjati  .  tāso  heso  bhikkhu  assutavato
puthujjanassa   no   cassaṃ   no   ca   me   siyā  na  bhavissati  na  me
bhavissatīti   .   sutavā   ca  kho  bhikkhu  ariyasāvako  .pe.  atasitāye
@Footnote: 1 Po. Ma. Yu. peyyālo natthi.
Ṭhāne  na  tāsaṃ  āpajjati . Na heso bhikkhu tāso sutavato ariyasāvakassa
no  cassaṃ  no  ca  me  siyā  na bhavissati na me bhavissatīti. Rūpūpāyaṃ vā
bhikkhu     viññāṇaṃ    tiṭṭhamānaṃ    tiṭṭheyya    rūpārammaṇaṃ    rūpappatiṭṭhaṃ
nandūpasevanaṃ   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjeyya  .  vedanūpāyaṃ  vā
bhikkhu   .   saññūpāyaṃ   vā  bhikkhu  .  saṅkhārūpāyaṃ  vā  bhikkhu  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭheyya    saṅkhārārammaṇaṃ    saṅkhārappatiṭṭhaṃ   nandūpasevanaṃ
vuḍḍhiṃ   virūḷhiṃ  vepullaṃ  āpajjeyya  .  so  1-  bhikkhu  evaṃ  vadeyya
ahamaññatra    rūpā   aññatra   vedanāya   aññatra   saññāya   aññatra
saṅkhārehi  viññāṇassa  āgatiṃ  vā  gatiṃ  vā  cutiṃ  vā upapattiṃ vā vuḍḍhiṃ
vā virūḷhiṃ vā vepullaṃ vā paññapessāmīti netaṃ ṭhānaṃ vijjati.
     {111.1}  Rūpadhātuyā  ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa
pahānā    vocchijjatārammaṇaṃ    patiṭṭhā    viññāṇassa   na   hoti  .
Vedanādhātuyā  ce  bhikkhu  bhikkhuno  .  saññādhātuyā ce bhikkhu bhikkhuno.
Saṅkhāradhātuyā   ce   bhikkhu   bhikkhuno   .   viññāṇadhātuyā  ce  bhikkhu
bhikkhuno   rāgo   pahīno   hoti   rāgassa   pahānā  vocchijjatārammaṇaṃ
patiṭṭhā   viññāṇassa   na   hoti   .   tadappatiṭṭhitaṃ   viññāṇaṃ  avirūḷhaṃ
anabhisaṅkhacca   vimuttaṃ   vimuttattā   ṭhitaṃ   ṭhitattā  santusitaṃ  santusitattā
na   paritassati   aparitassaṃ   paccattaññeva   parinibbāyati  .  khīṇā  jāti
.pe.   nāparaṃ   itthattāyāti  pajānāti  .  evaṃ  kho  bhikkhu  jānato
evaṃ passato anantarā āsavānaṃ khayo hotīti.
@Footnote: 1 Po. Ma. yo.



             The Pali Tipitaka in Roman Character Volume 17 page 70-71. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=111&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=111&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=111&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=111&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=111              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6594              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6594              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :