ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
          Khandhasaṃyuttassa majjhimapaṇṇāsake upāyavaggo paṭhamo
     [105]  Sāvatthiyaṃ  .  tatra  kho  .pe. Etadavoca upāyo bhikkhave
avimutto   anupāyo   vimutto   .   rūpūpāyaṃ   vā   bhikkhave  viññāṇaṃ
tiṭṭhamānaṃ      tiṭṭheyya     rūpārammaṇaṃ     rūpappatiṭṭhaṃ     nandūpasevanaṃ
vuḍḍhiṃ   virūḷhiṃ   vepullaṃ  āpajjeyya  .pe.  saṅkhārūpāyaṃ  vā  bhikkhave
viññāṇaṃ     tiṭṭhamānaṃ     tiṭṭheyya    saṅkhārārammaṇaṃ    saṅkhārappatiṭṭhaṃ
nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya.
     {105.1}  Yo  bhikkhave  evaṃ  vadeyya  ahaṃ aññatra rūpā aññatra
vedanāya    aññatra    saññāya    aññatra    saṅkhārehi   viññāṇassa
āgatiṃ  vā  gatiṃ  vā  cutiṃ  vā upapattiṃ vā vuḍḍhiṃ vā virūḷhiṃ vā vepullaṃ
vā   paññapessāmīti   netaṃ  ṭhānaṃ  vijjati  .  rūpadhātuyā  ce  bhikkhave
bhikkhuno   .   vedanādhātuyā   ce  bhikkhave  bhikkhuno  .  saññādhātuyā
ce   bhikkhave   bhikkhuno   .  saṅkhāradhātuyā  ce  bhikkhave  bhikkhuno .
Viññāṇadhātuyā   ce   bhikkhave   bhikkhuno  rāgo  pahīno  hoti  rāgassa
pahānā     vocchijjatārammaṇaṃ     patiṭṭhā    viññāṇassa    na    hoti
tadappatiṭṭhitaṃ    viññāṇaṃ    avirūḷhaṃ    anabhisaṅkhacca   vimuttaṃ   vimuttattā
ṭhitaṃ    ṭhitattā    santusitaṃ    santusitattā    na   paritassati   aparitassaṃ
paccattaññeva    parinibbāyati    .    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 66. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=105&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=105&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=105&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=105&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=105              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6569              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6569              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :