ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [98]  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati ... Tatra kho bhagavā
āyasmantaṃ    sārīputtaṃ    āmantesi   vuttamidaṃ   sārīputta   pārāyane
ajitapañhe
         ye ca saṅkhātadhammāse       ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca 1- brūhi mārisāti
imassa   nu   kho   sārīputta   saṅkhittena   bhāsitassa   kathaṃ  vitthārena
attho daṭṭhabboti.
     [99]   Evaṃ   vutte   āyasmā   sārīputto  tuṇhī  ahosi .
Dutiyampi    kho    bhagavā   āyasmantaṃ   sārīputtaṃ   āmantesi   .pe.
Dutiyampi   kho   āyasmā   sārīputto   tuṇhī  ahosi  .  tatiyampi  kho
bhagavā    āyasmantaṃ    sārīputtaṃ    āmantesi    vuttamidaṃ    sārīputta
pārāyane ajitapañhe
         ye ca saṅkhātadhammāse        ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca brūhi mārisāti
imassa   nu   kho   sārīputta   saṅkhittena   bhāsitassa   kathaṃ  vitthārena
attho  daṭṭhabboti  .  evaṃ  vutte  2- tatiyampi kho āyasmā sārīputto
tuṇhī ahosi.
     [100]   Bhūtamidanti   sārīputta   passasīti   .   bhūtamidanti  bhante
@Footnote: 1 Ma. casaddo natthi. Yu. me. evamuparipi .   2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
Yathābhūtaṃ    sammappaññāya    passati   bhūtamidanti   yathābhūtaṃ   sammappaññāya
disvā    bhūtassa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti
tadāhārā    sambhavanti    yathābhūtaṃ   sammappaññāya   passati   tadāhārā
sambhavanti   yathābhūtaṃ   sammappaññāya   disvā   āhārasambhavassa  nibbidāya
virāgāya   nirodhāya   paṭipanno   hoti   tadāhāranirodhā   yaṃ  bhūtaṃ  taṃ
nirodhadhammanti     yathābhūtaṃ    sammappaññāya    passati    tadāhāranirodhā
yaṃ   bhūtaṃ  taṃ  nirodhadhammanti  yathābhūtaṃ  sammappaññāya  disvā  nirodhadhammassa
nibbidāya    virāgāya    nirodhāya    paṭipanno    hoti    .    evaṃ
kho bhante sekkho hoti.
     [101]   Kathañca   bhante   saṅkhātadhammo   hoti   .   bhūtamidanti
bhante     yathābhūtaṃ     sammappaññāya    passati    bhūtamidanti    yathābhūtaṃ
sammappaññāya   disvā   bhūtassa   nibbidā   virāgā   nirodhā  anupādā
vimutto    hoti    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya
passati    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya    disvā
āhārasambhavassa   nibbidā   virāgā   nirodhā  anupādā  vimutto  hoti
tadāhāranirodhā   yaṃ   bhūtaṃ   taṃ   nirodhadhammanti   yathābhūtaṃ  sammappaññāya
passati  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ  nirodhadhammanti  yathābhūtaṃ sammappaññāya
disvā   nirodhadhammassa   nibbidā   virāgā   nirodhā  anupādā  vimutto
hoti  .  evaṃ  kho  bhante  saṅkhātadhammo  hoti . Iti kho bhante yaṃ taṃ
vuttaṃ pārāyane ajitapañhe
         Ye ca saṅkhātadhammāse       ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca brūhi mārisāti
imassa   khohaṃ   bhante   saṅkhittena   bhāsitassa  evaṃ  vitthārena  atthaṃ
ājānāmīti.
     [102]   Sādhu   sādhu   sārīputta   bhūtamidanti  sārīputta  yathābhūtaṃ
sammappaññāya    passati    bhūtamidanti    yathābhūtaṃ   sammappaññāya   disvā
bhūtassa   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  tadāhārā
sambhavanti    yathābhūtaṃ    sammappaññāya    passati   tadāhārā   sambhavanti
yathābhūtaṃ   sammappaññāya   disvā   āhārasambhavassa   nibbidāya  virāgāya
nirodhāya   paṭipanno   hoti  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ  nirodhadhammanti
yathābhūtaṃ  sammappaññāya  passati  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ nirodhadhammanti
yathābhūtaṃ      sammappaññāya      disvā     nirodhadhammassa     nibbidāya
virāgāya   nirodhāya  paṭipanno  hoti  .  evaṃ  kho  sārīputta  sekkho
hoti.
     [103]   Kathañca   sārīputta   saṅkhātadhammo   hoti  .  bhūtamidanti
sārīputta     yathābhūtaṃ    sammappaññāya    passati    bhūtamidanti   yathābhūtaṃ
sammappaññāya   disvā   bhūtassa   nibbidā   virāgā   nirodhā  anupādā
vimutto    hoti    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya
passati    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya    disvā
āhārasambhavassa   nibbidā   virāgā   nirodhā  anupādā  vimutto  hoti
Tadāhāranirodhā   yaṃ   bhūtaṃ   taṃ   nirodhadhammanti   yathābhūtaṃ  sammappaññāya
passati    tadāhāranirodhā    yaṃ    bhūtaṃ    taṃ   nirodhadhammanti   yathābhūtaṃ
sammappaññāya    disvā    nirodhadhammassa    nibbidā   virāgā   nirodhā
anupādā   vimutto   hoti   .   evaṃ   kho   sārīputta  saṅkhātadhammo
hoti. Iti kho sārīputta yaṃ taṃ vuttaṃ pārāyane ajitapañhe
         ye ca saṅkhātadhammāse       ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca brūhi mārisāti
imassa   kho   sārīputta  saṅkhittena  bhāsitassa  evaṃ  vitthārena  attho
daṭṭhabboti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 56-59. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=98&items=6&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=98&items=6              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=98&items=6&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=98&items=6&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=98              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1525              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1525              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :