ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [85]  Sāvatthiyaṃ viharati ... Atha kho āyasmā upavāṇo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [86]   Ekamantaṃ   nisinno   kho   āyasmā  upavāṇo  bhagavantaṃ
@Footnote: 1 Yu. chasu. 2-3-4 Ma. Yu. taṃ .    5 Ma. Yu. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page49.

Etadavoca santi pana 1- bhante eke samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā parakataṃ dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā sayaṃkatañca parakatañca dukkhaṃ paññapenti santi pana bhante eke samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti . idha no bhante bhagavā kiṃvādī kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino ceva bhagavato assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti. [87] Paṭiccasamuppannaṃ kho upavāṇa dukkhaṃ vuttaṃ mayā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya. {87.1} Tatrūpavāṇa ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. Yepi te .pe. Yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā. {87.2} Tatrūpavāṇa ye te samaṇabrāhmaṇā sayaṃkataṃ dukkhaṃ paññapenti te vata aññatra phassā @Footnote: 1 sabbavāresu santi hīti pāṭhadvayena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page50.

Paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi te .pe. yepi te samaṇabrāhmaṇā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 48-50. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=85&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=85&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=85&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=85&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1500              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1500              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :