ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [85]  Sāvatthiyaṃ viharati ... Atha kho āyasmā upavāṇo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [86]   Ekamantaṃ   nisinno   kho   āyasmā  upavāṇo  bhagavantaṃ
@Footnote: 1 Yu. chasu. 2-3-4 Ma. Yu. taṃ .    5 Ma. Yu. vāsaddo natthi.
Etadavoca   santi   pana   1-   bhante   eke  samaṇabrāhmaṇā  sayaṃkataṃ
dukkhaṃ    paññapenti    santi    pana    bhante   eke   samaṇabrāhmaṇā
parakataṃ   dukkhaṃ   paññapenti   santi   pana  bhante  eke  samaṇabrāhmaṇā
sayaṃkatañca        parakatañca        dukkhaṃ       paññapenti       santi
pana    bhante   eke   samaṇabrāhmaṇā   asayaṃkāraṃ   aparakāraṃ   adhicca
samuppannaṃ   dukkhaṃ   paññapenti   .   idha   no   bhante  bhagavā  kiṃvādī
kimakkhāyī   kathaṃ   byākaramānā   ca   mayaṃ   vuttavādino  ceva  bhagavato
assāma    na    ca    bhagavantaṃ   abhūtena   abbhācikkheyyāma   dhammassa
cānudhammaṃ   byākareyyāma   na   ca   koci   sahadhammiko   vādānupāto
gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [87]   Paṭiccasamuppannaṃ   kho   upavāṇa   dukkhaṃ   vuttaṃ  mayā  kiṃ
paṭicca   phassaṃ   paṭicca   iti   vadaṃ  vuttavādī  ceva  me  assa  na  ca
maṃ    abhūtena   abbhācikkheyya   dhammassa   cānudhammaṃ   byākareyya   na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
     {87.1}   Tatrūpavāṇa   ye   te   samaṇabrāhmaṇā  sayaṃkataṃ  dukkhaṃ
paññapenti  tadapi  phassapaccayā  .  yepi  te .pe. Yepi te .pe. Yepi
te   samaṇabrāhmaṇā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ   dukkhaṃ
paññapenti tadapi phassapaccayā.
     {87.2}    Tatrūpavāṇa    ye    te    samaṇabrāhmaṇā   sayaṃkataṃ
dukkhaṃ       paññapenti       te      vata      aññatra      phassā
@Footnote: 1 sabbavāresu santi hīti pāṭhadvayena bhavitabbaṃ.
Paṭisaṃvedayantīti   netaṃ   ṭhānaṃ   vijjati   .   yepi   te  .pe.  yepi
te   .pe.   yepi   te   samaṇabrāhmaṇā  asayaṃkāraṃ  aparakāraṃ  adhicca
samuppannaṃ     dukkhaṃ     paññapenti    te    vata    aññatra    phassā
paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 48-50. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=85&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=85&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=85&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=85&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=85              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1500              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1500              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :