ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [83]   Kāye   vā  hānanda  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāyaṃ   vā   hānanda   sati   vacīsañcetanāhetu
uppajjati     ajjhattaṃ     sukhadukkhaṃ     mane    vā    hānanda    sati
manosañcetanāhetu   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  avijjāpaccayāva
sāmaṃ  vā  taṃ  ānanda  kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ 1- uppajjati
ajjhattaṃ  sukhadukkhaṃ  .  pare vāyataṃ 2- ānanda kāyasaṅkhāraṃ abhisaṅkharoti 3-
yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .   sampajāno   vā  taṃ
ānanda   kāyasaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ
sukhadukkhaṃ   .   asampajāno   vā  taṃ  ānanda  kāyasaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  .  sāmaṃ  vā  taṃ  ānanda
vacīsaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati  ajjhattaṃ  sukhadukkhaṃ .
@Footnote: 1 Ma. Yu. yaṃ paccayāssa taṃ. evamuparipi .   2 Ma. pare vā taṃ. Yu. pare vāssa
@taṃ. evamuparipi .   3 Ma. Yu. abhisaṅkharonti.
Pare    vāyataṃ    ānanda    vacīsaṅkhāraṃ    abhisaṅkharoti    yaṃpaccayāyataṃ
uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  sampajāno  vā  taṃ  ānanda  .pe.
Asampajāno   vā   taṃ   ānanda   vacīsaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāyataṃ
uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  sāmaṃ  vā  taṃ  ānanda  manosaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .   pare
vāyataṃ    ānanda   manosaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati
ajjhattaṃ   sukhadukkhaṃ  .  sampajāno  vā  taṃ  ānanda  .pe.  asampajāno
vā   taṃ   ānanda   manosaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ  uppajjati
ajjhattaṃ sukhadukkhaṃ. Imesu ānanda [1]- dhammesu avijjā anupatitā.



             The Pali Tipitaka in Roman Character Volume 16 page 47-48. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=83&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=83&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=83&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=83&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=83              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1459              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1459              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :